Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पार्वत

पार्वत /pārvata/ горный

Adj., m./n./f.

m.sg.du.pl.
Nom.pārvataḥpārvataupārvatāḥ
Gen.pārvatasyapārvatayoḥpārvatānām
Dat.pārvatāyapārvatābhyāmpārvatebhyaḥ
Instr.pārvatenapārvatābhyāmpārvataiḥ
Acc.pārvatampārvataupārvatān
Abl.pārvatātpārvatābhyāmpārvatebhyaḥ
Loc.pārvatepārvatayoḥpārvateṣu
Voc.pārvatapārvataupārvatāḥ


f.sg.du.pl.
Nom.pārvatīpārvatyaupārvatyaḥ
Gen.pārvatyāḥpārvatyoḥpārvatīnām
Dat.pārvatyaipārvatībhyāmpārvatībhyaḥ
Instr.pārvatyāpārvatībhyāmpārvatībhiḥ
Acc.pārvatīmpārvatyaupārvatīḥ
Abl.pārvatyāḥpārvatībhyāmpārvatībhyaḥ
Loc.pārvatyāmpārvatyoḥpārvatīṣu
Voc.pārvatipārvatyaupārvatyaḥ


n.sg.du.pl.
Nom.pārvatampārvatepārvatāni
Gen.pārvatasyapārvatayoḥpārvatānām
Dat.pārvatāyapārvatābhyāmpārvatebhyaḥ
Instr.pārvatenapārvatābhyāmpārvataiḥ
Acc.pārvatampārvatepārvatāni
Abl.pārvatātpārvatābhyāmpārvatebhyaḥ
Loc.pārvatepārvatayoḥpārvateṣu
Voc.pārvatapārvatepārvatāni





Monier-Williams Sanskrit-English Dictionary
---

पार्वत [ pārvata ] [ pārvata ] m. f. n. ( fr. [ parvata ] ) being in or growing on or coming from or consisting of mountains

mountainous , hilly Lit. MBh. Lit. Hariv. Lit. Pur. ( cf. Lit. Pāṇ. 4-2 , 67 , Sch.)

[ pārvata ] m. Melia Bukayun Lit. L.

[ pārvatī ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,