Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थान्तर

अर्थान्तर /arthāntara/ (/artha + antara/) n.
1) другая вещь
2) другое значение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.arthāntaramarthāntarearthāntarāṇi
Gen.arthāntarasyaarthāntarayoḥarthāntarāṇām
Dat.arthāntarāyaarthāntarābhyāmarthāntarebhyaḥ
Instr.arthāntareṇaarthāntarābhyāmarthāntaraiḥ
Acc.arthāntaramarthāntarearthāntarāṇi
Abl.arthāntarātarthāntarābhyāmarthāntarebhyaḥ
Loc.arthāntarearthāntarayoḥarthāntareṣu
Voc.arthāntaraarthāntarearthāntarāṇi



Monier-Williams Sanskrit-English Dictionary

  अर्थान्तर [ arthāntara ] [ arthāntara n. another matter , a different or new circumstance , a similar case (often with [ ny- ] √ 2. [ as ] , to introduce some other matter as an illustration see [ arthāntara-nyāsa ] below)

   a different meaning Lit. Nyāyad.

   opposite or antithetical meaning , difference of meaning or purport Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,