Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लिङ्गवन्त्

लिङ्गवन्त् /liṅgavant/ имеющий отличительные особенности

Adj., m./n./f.

m.sg.du.pl.
Nom.liṅgavānliṅgavantauliṅgavantaḥ
Gen.liṅgavataḥliṅgavatoḥliṅgavatām
Dat.liṅgavateliṅgavadbhyāmliṅgavadbhyaḥ
Instr.liṅgavatāliṅgavadbhyāmliṅgavadbhiḥ
Acc.liṅgavantamliṅgavantauliṅgavataḥ
Abl.liṅgavataḥliṅgavadbhyāmliṅgavadbhyaḥ
Loc.liṅgavatiliṅgavatoḥliṅgavatsu
Voc.liṅgavanliṅgavantauliṅgavantaḥ


f.sg.du.pl.
Nom.liṅgavatāliṅgavateliṅgavatāḥ
Gen.liṅgavatāyāḥliṅgavatayoḥliṅgavatānām
Dat.liṅgavatāyailiṅgavatābhyāmliṅgavatābhyaḥ
Instr.liṅgavatayāliṅgavatābhyāmliṅgavatābhiḥ
Acc.liṅgavatāmliṅgavateliṅgavatāḥ
Abl.liṅgavatāyāḥliṅgavatābhyāmliṅgavatābhyaḥ
Loc.liṅgavatāyāmliṅgavatayoḥliṅgavatāsu
Voc.liṅgavateliṅgavateliṅgavatāḥ


n.sg.du.pl.
Nom.liṅgavatliṅgavantī, liṅgavatīliṅgavanti
Gen.liṅgavataḥliṅgavatoḥliṅgavatām
Dat.liṅgavateliṅgavadbhyāmliṅgavadbhyaḥ
Instr.liṅgavatāliṅgavadbhyāmliṅgavadbhiḥ
Acc.liṅgavatliṅgavantī, liṅgavatīliṅgavanti
Abl.liṅgavataḥliṅgavadbhyāmliṅgavadbhyaḥ
Loc.liṅgavatiliṅgavatoḥliṅgavatsu
Voc.liṅgavatliṅgavantī, liṅgavatīliṅgavanti





Monier-Williams Sanskrit-English Dictionary

  लिङ्गवत् [ liṅgavat ] [ liṅga-vat ] m. f. n. having marks , containing a characteristic Lit. Vait. Lit. BhP.

   having various sexes or genders Lit. MaitrUp.

   having or wearing a small model of the Phallus of Śiva in a casket suspended round the neck

   [ liṅgavat m. N. of a partic. Śaiva sect who so wear the Phallus (commonly called Liṅgaits and sometimes Jaṅgamas) Lit. RTL. 88.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,