Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रावृष

प्रावृष /prāvṛṣa/
1. дождливый
2. m. см. प्रावृष्

существительное, м.р.

sg.du.pl.
Nom.prāvṛṣaḥprāvṛṣauprāvṛṣāḥ
Gen.prāvṛṣasyaprāvṛṣayoḥprāvṛṣāṇām
Dat.prāvṛṣāyaprāvṛṣābhyāmprāvṛṣebhyaḥ
Instr.prāvṛṣeṇaprāvṛṣābhyāmprāvṛṣaiḥ
Acc.prāvṛṣamprāvṛṣauprāvṛṣān
Abl.prāvṛṣātprāvṛṣābhyāmprāvṛṣebhyaḥ
Loc.prāvṛṣeprāvṛṣayoḥprāvṛṣeṣu
Voc.prāvṛṣaprāvṛṣauprāvṛṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

 प्रावृष [ prāvṛṣa ] [ prāvṛṣa ] m. the rainy season , the rains Lit. Hariv.

  [ prāvṛṣā ] f. id. Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,