Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्य

स्वर्य /svarya/ шумящий; рычащий; жужжащий

Adj., m./n./f.

m.sg.du.pl.
Nom.svaryaḥsvaryausvaryāḥ
Gen.svaryasyasvaryayoḥsvaryāṇām
Dat.svaryāyasvaryābhyāmsvaryebhyaḥ
Instr.svaryeṇasvaryābhyāmsvaryaiḥ
Acc.svaryamsvaryausvaryān
Abl.svaryātsvaryābhyāmsvaryebhyaḥ
Loc.svaryesvaryayoḥsvaryeṣu
Voc.svaryasvaryausvaryāḥ


f.sg.du.pl.
Nom.svaryāsvaryesvaryāḥ
Gen.svaryāyāḥsvaryayoḥsvaryāṇām
Dat.svaryāyaisvaryābhyāmsvaryābhyaḥ
Instr.svaryayāsvaryābhyāmsvaryābhiḥ
Acc.svaryāmsvaryesvaryāḥ
Abl.svaryāyāḥsvaryābhyāmsvaryābhyaḥ
Loc.svaryāyāmsvaryayoḥsvaryāsu
Voc.svaryesvaryesvaryāḥ


n.sg.du.pl.
Nom.svaryamsvaryesvaryāṇi
Gen.svaryasyasvaryayoḥsvaryāṇām
Dat.svaryāyasvaryābhyāmsvaryebhyaḥ
Instr.svaryeṇasvaryābhyāmsvaryaiḥ
Acc.svaryamsvaryesvaryāṇi
Abl.svaryātsvaryābhyāmsvaryebhyaḥ
Loc.svaryesvaryayoḥsvaryeṣu
Voc.svaryasvaryesvaryāṇi





Monier-Williams Sanskrit-English Dictionary
---

 स्वर्य [ svarya ] [ svaryá ] m. f. n. resounding , roaring , crashing , loud Lit. RV.

  beneficial to the voice Lit. Suśr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,