Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुष्कृतात्मन्

दुष्कृतात्मन् /duṣkṛtātman/ (/duṣkṛta + āt man/) bah.
1) злонамеренный
2) безнравственный

Adj., m./n./f.

m.sg.du.pl.
Nom.duṣkṛtātmāduṣkṛtātmānauduṣkṛtātmānaḥ
Gen.duṣkṛtātmanaḥduṣkṛtātmanoḥduṣkṛtātmanām
Dat.duṣkṛtātmaneduṣkṛtātmabhyāmduṣkṛtātmabhyaḥ
Instr.duṣkṛtātmanāduṣkṛtātmabhyāmduṣkṛtātmabhiḥ
Acc.duṣkṛtātmānamduṣkṛtātmānauduṣkṛtātmanaḥ
Abl.duṣkṛtātmanaḥduṣkṛtātmabhyāmduṣkṛtātmabhyaḥ
Loc.duṣkṛtātmaniduṣkṛtātmanoḥduṣkṛtātmasu
Voc.duṣkṛtātmanduṣkṛtātmānauduṣkṛtātmānaḥ


f.sg.du.pl.
Nom.duṣkṛtātmanāduṣkṛtātmaneduṣkṛtātmanāḥ
Gen.duṣkṛtātmanāyāḥduṣkṛtātmanayoḥduṣkṛtātmanānām
Dat.duṣkṛtātmanāyaiduṣkṛtātmanābhyāmduṣkṛtātmanābhyaḥ
Instr.duṣkṛtātmanayāduṣkṛtātmanābhyāmduṣkṛtātmanābhiḥ
Acc.duṣkṛtātmanāmduṣkṛtātmaneduṣkṛtātmanāḥ
Abl.duṣkṛtātmanāyāḥduṣkṛtātmanābhyāmduṣkṛtātmanābhyaḥ
Loc.duṣkṛtātmanāyāmduṣkṛtātmanayoḥduṣkṛtātmanāsu
Voc.duṣkṛtātmaneduṣkṛtātmaneduṣkṛtātmanāḥ


n.sg.du.pl.
Nom.duṣkṛtātmaduṣkṛtātmnī, duṣkṛtātmanīduṣkṛtātmāni
Gen.duṣkṛtātmanaḥduṣkṛtātmanoḥduṣkṛtātmanām
Dat.duṣkṛtātmaneduṣkṛtātmabhyāmduṣkṛtātmabhyaḥ
Instr.duṣkṛtātmanāduṣkṛtātmabhyāmduṣkṛtātmabhiḥ
Acc.duṣkṛtātmaduṣkṛtātmnī, duṣkṛtātmanīduṣkṛtātmāni
Abl.duṣkṛtātmanaḥduṣkṛtātmabhyāmduṣkṛtātmabhyaḥ
Loc.duṣkṛtātmaniduṣkṛtātmanoḥduṣkṛtātmasu
Voc.duṣkṛtātman, duṣkṛtātmaduṣkṛtātmnī, duṣkṛtātmanīduṣkṛtātmāni





Monier-Williams Sanskrit-English Dictionary

---

   दुष्कृतात्मन् [ duṣkṛtātman ] [ dúṣ-kṛtātman ] m. f. n. evil-minded , wicked , base Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,