Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णमात्र

वर्णमात्र /varṇa-mātra/ n. назв. стихотв. размера

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.varṇamātramvarṇamātrevarṇamātrāṇi
Gen.varṇamātrasyavarṇamātrayoḥvarṇamātrāṇām
Dat.varṇamātrāyavarṇamātrābhyāmvarṇamātrebhyaḥ
Instr.varṇamātreṇavarṇamātrābhyāmvarṇamātraiḥ
Acc.varṇamātramvarṇamātrevarṇamātrāṇi
Abl.varṇamātrātvarṇamātrābhyāmvarṇamātrebhyaḥ
Loc.varṇamātrevarṇamātrayoḥvarṇamātreṣu
Voc.varṇamātravarṇamātrevarṇamātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  वर्णमात्र [ varṇamātra ] [ várṇa-mātra ] n. only the colour , nothing but colour Lit. Hit.

   [ varṇamātrā ] f. a kind of metre Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,