Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रक्षोहन्

रक्षोहन् /rakṣo-han/ см. रक्षोघ्न

Adj., m./n./f.

m.sg.du.pl.
Nom.rakṣohārakṣohaṇaurakṣohaṇaḥ
Gen.rakṣoghnaḥrakṣoghnoḥrakṣoghnām
Dat.rakṣoghnerakṣohabhyāmrakṣohabhyaḥ
Instr.rakṣoghnārakṣohabhyāmrakṣohabhiḥ
Acc.rakṣohaṇamrakṣohaṇaurakṣoghnaḥ
Abl.rakṣoghnaḥrakṣohabhyāmrakṣohabhyaḥ
Loc.rakṣohaṇi, rakṣoghnirakṣoghnoḥrakṣohasu
Voc.rakṣohanrakṣohaṇaurakṣohaṇaḥ


f.sg.du.pl.
Nom.rakṣoghnīrakṣoghnyaurakṣoghnyaḥ
Gen.rakṣoghnyāḥrakṣoghnyoḥrakṣoghnīnām
Dat.rakṣoghnyairakṣoghnībhyāmrakṣoghnībhyaḥ
Instr.rakṣoghnyārakṣoghnībhyāmrakṣoghnībhiḥ
Acc.rakṣoghnīmrakṣoghnyaurakṣoghnīḥ
Abl.rakṣoghnyāḥrakṣoghnībhyāmrakṣoghnībhyaḥ
Loc.rakṣoghnyāmrakṣoghnyoḥrakṣoghnīṣu
Voc.rakṣoghnirakṣoghnyaurakṣoghnyaḥ


n.sg.du.pl.
Nom.rakṣoharakṣohṇī, rakṣohaṇīrakṣohāṇi
Gen.rakṣohṇaḥrakṣohṇoḥrakṣohṇām
Dat.rakṣohṇerakṣohabhyāmrakṣohabhyaḥ
Instr.rakṣohṇārakṣohabhyāmrakṣohabhiḥ
Acc.rakṣoharakṣohṇī, rakṣohaṇīrakṣohāṇi
Abl.rakṣohṇaḥrakṣohabhyāmrakṣohabhyaḥ
Loc.rakṣohṇi, rakṣohaṇirakṣohṇoḥrakṣohasu
Voc.rakṣohan, rakṣoharakṣohṇī, rakṣohaṇīrakṣohāṇi





Monier-Williams Sanskrit-English Dictionary

---

  रक्षोहन् [ rakṣohan ] [ rakṣo-hán ] m. f. n. killing or destroying Rākshasas Lit. RV. Lit. VS. Lit. ŚBr.

   [ rakṣohan ] m. a partic. spell Lit. Kauś. ( cf. [ rakṣo-ghna ] )

   bdellium Lit. L.

   ( with [ brāhma ] ) N. of the author of Lit. RV. x , 162 Lit. Anukr.

   [ rakṣoghnī ] f. Acorus Calamus Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,