Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुखश्रव

सुखश्रव /sukha-śrava/ bah. приятный на слух

Adj., m./n./f.

m.sg.du.pl.
Nom.sukhaśravaḥsukhaśravausukhaśravāḥ
Gen.sukhaśravasyasukhaśravayoḥsukhaśravāṇām
Dat.sukhaśravāyasukhaśravābhyāmsukhaśravebhyaḥ
Instr.sukhaśraveṇasukhaśravābhyāmsukhaśravaiḥ
Acc.sukhaśravamsukhaśravausukhaśravān
Abl.sukhaśravātsukhaśravābhyāmsukhaśravebhyaḥ
Loc.sukhaśravesukhaśravayoḥsukhaśraveṣu
Voc.sukhaśravasukhaśravausukhaśravāḥ


f.sg.du.pl.
Nom.sukhaśravāsukhaśravesukhaśravāḥ
Gen.sukhaśravāyāḥsukhaśravayoḥsukhaśravāṇām
Dat.sukhaśravāyaisukhaśravābhyāmsukhaśravābhyaḥ
Instr.sukhaśravayāsukhaśravābhyāmsukhaśravābhiḥ
Acc.sukhaśravāmsukhaśravesukhaśravāḥ
Abl.sukhaśravāyāḥsukhaśravābhyāmsukhaśravābhyaḥ
Loc.sukhaśravāyāmsukhaśravayoḥsukhaśravāsu
Voc.sukhaśravesukhaśravesukhaśravāḥ


n.sg.du.pl.
Nom.sukhaśravamsukhaśravesukhaśravāṇi
Gen.sukhaśravasyasukhaśravayoḥsukhaśravāṇām
Dat.sukhaśravāyasukhaśravābhyāmsukhaśravebhyaḥ
Instr.sukhaśraveṇasukhaśravābhyāmsukhaśravaiḥ
Acc.sukhaśravamsukhaśravesukhaśravāṇi
Abl.sukhaśravātsukhaśravābhyāmsukhaśravebhyaḥ
Loc.sukhaśravesukhaśravayoḥsukhaśraveṣu
Voc.sukhaśravasukhaśravesukhaśravāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुखश्रव [ sukhaśrava ] [ sukhá-śrava ] m. f. n. sweetly sounding , pleasant to hear Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,