Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संसृष्ट

संसृष्ट /saṅsṛṣṭa/
1. (pp. от संसर्ज् )
1) собранный
2) связанный
3) смешанный с (Instr., —о)
2. n.
1) общение
2) дружба
3) отношение к (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃsṛṣṭaḥsaṃsṛṣṭausaṃsṛṣṭāḥ
Gen.saṃsṛṣṭasyasaṃsṛṣṭayoḥsaṃsṛṣṭānām
Dat.saṃsṛṣṭāyasaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Instr.saṃsṛṣṭenasaṃsṛṣṭābhyāmsaṃsṛṣṭaiḥ
Acc.saṃsṛṣṭamsaṃsṛṣṭausaṃsṛṣṭān
Abl.saṃsṛṣṭātsaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Loc.saṃsṛṣṭesaṃsṛṣṭayoḥsaṃsṛṣṭeṣu
Voc.saṃsṛṣṭasaṃsṛṣṭausaṃsṛṣṭāḥ


f.sg.du.pl.
Nom.saṃsṛṣṭāsaṃsṛṣṭesaṃsṛṣṭāḥ
Gen.saṃsṛṣṭāyāḥsaṃsṛṣṭayoḥsaṃsṛṣṭānām
Dat.saṃsṛṣṭāyaisaṃsṛṣṭābhyāmsaṃsṛṣṭābhyaḥ
Instr.saṃsṛṣṭayāsaṃsṛṣṭābhyāmsaṃsṛṣṭābhiḥ
Acc.saṃsṛṣṭāmsaṃsṛṣṭesaṃsṛṣṭāḥ
Abl.saṃsṛṣṭāyāḥsaṃsṛṣṭābhyāmsaṃsṛṣṭābhyaḥ
Loc.saṃsṛṣṭāyāmsaṃsṛṣṭayoḥsaṃsṛṣṭāsu
Voc.saṃsṛṣṭesaṃsṛṣṭesaṃsṛṣṭāḥ


n.sg.du.pl.
Nom.saṃsṛṣṭamsaṃsṛṣṭesaṃsṛṣṭāni
Gen.saṃsṛṣṭasyasaṃsṛṣṭayoḥsaṃsṛṣṭānām
Dat.saṃsṛṣṭāyasaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Instr.saṃsṛṣṭenasaṃsṛṣṭābhyāmsaṃsṛṣṭaiḥ
Acc.saṃsṛṣṭamsaṃsṛṣṭesaṃsṛṣṭāni
Abl.saṃsṛṣṭātsaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Loc.saṃsṛṣṭesaṃsṛṣṭayoḥsaṃsṛṣṭeṣu
Voc.saṃsṛṣṭasaṃsṛṣṭesaṃsṛṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃsṛṣṭamsaṃsṛṣṭesaṃsṛṣṭāni
Gen.saṃsṛṣṭasyasaṃsṛṣṭayoḥsaṃsṛṣṭānām
Dat.saṃsṛṣṭāyasaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Instr.saṃsṛṣṭenasaṃsṛṣṭābhyāmsaṃsṛṣṭaiḥ
Acc.saṃsṛṣṭamsaṃsṛṣṭesaṃsṛṣṭāni
Abl.saṃsṛṣṭātsaṃsṛṣṭābhyāmsaṃsṛṣṭebhyaḥ
Loc.saṃsṛṣṭesaṃsṛṣṭayoḥsaṃsṛṣṭeṣu
Voc.saṃsṛṣṭasaṃsṛṣṭesaṃsṛṣṭāni



Monier-Williams Sanskrit-English Dictionary

---

 संसृष्ट [ saṃsṛṣṭa ] [ saṃ-sṛṣṭa ] m. f. n. gathered together , collected Lit. RV. x , 84 , 7

  brought forth or born together (as a litter of animals) Lit. VS.

  associated or connected together (as partners or brothers who combine their property after division) , Ma. Lit. Yājñ.

  united , combined , mingled or mixed with , involved in (instr.) Lit. VS. Lit. ŚBr. Lit. R.

  nearly related or acquainted friendly , familiar Lit. MBh. Lit. R. Lit. Hariv.

  affected with (comp.) Lit. Suśr.

  connected with , belonging to (comp.) Lit. Hariv.

  mixed , of various kinds , both good and bad in quality Lit. ŚBr. Lit. Car.

  accomplished , performed ( cf. [ -maithuna ] )

  cleared through vomiting Lit. L.

  cleanly dressed Lit. W.

  created Lit. MW.

  [ saṃsṛṣṭa ] m. N. of a fabulous mountain Lit. Kāraṇḍ.

  n. near relationship , friendship , intimacy ( [ °taṃ ] √ [ car ] , with loc. , " to enter on intimate relations with " ) Lit. AitBr. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,