Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तूपर

तूपर /tūpara/
1. безрогий
2. m. безрогий козёл

Adj., m./n./f.

m.sg.du.pl.
Nom.tūparaḥtūparautūparāḥ
Gen.tūparasyatūparayoḥtūparāṇām
Dat.tūparāyatūparābhyāmtūparebhyaḥ
Instr.tūpareṇatūparābhyāmtūparaiḥ
Acc.tūparamtūparautūparān
Abl.tūparāttūparābhyāmtūparebhyaḥ
Loc.tūparetūparayoḥtūpareṣu
Voc.tūparatūparautūparāḥ


f.sg.du.pl.
Nom.tūparātūparetūparāḥ
Gen.tūparāyāḥtūparayoḥtūparāṇām
Dat.tūparāyaitūparābhyāmtūparābhyaḥ
Instr.tūparayātūparābhyāmtūparābhiḥ
Acc.tūparāmtūparetūparāḥ
Abl.tūparāyāḥtūparābhyāmtūparābhyaḥ
Loc.tūparāyāmtūparayoḥtūparāsu
Voc.tūparetūparetūparāḥ


n.sg.du.pl.
Nom.tūparamtūparetūparāṇi
Gen.tūparasyatūparayoḥtūparāṇām
Dat.tūparāyatūparābhyāmtūparebhyaḥ
Instr.tūpareṇatūparābhyāmtūparaiḥ
Acc.tūparamtūparetūparāṇi
Abl.tūparāttūparābhyāmtūparebhyaḥ
Loc.tūparetūparayoḥtūpareṣu
Voc.tūparatūparetūparāṇi




существительное, м.р.

sg.du.pl.
Nom.tūparaḥtūparautūparāḥ
Gen.tūparasyatūparayoḥtūparāṇām
Dat.tūparāyatūparābhyāmtūparebhyaḥ
Instr.tūpareṇatūparābhyāmtūparaiḥ
Acc.tūparamtūparautūparān
Abl.tūparāttūparābhyāmtūparebhyaḥ
Loc.tūparetūparayoḥtūpareṣu
Voc.tūparatūparautūparāḥ



Monier-Williams Sanskrit-English Dictionary
---

तूपर [ tūpara ] [ tūpará ] m. f. ( [ ā́ ] Lit. TS. vii , 5 , 1 , 2) n. Ved. hornless , (m.) a hornless goat Lit. AV. xi , 9 , 22 Lit. VS.

[ tūpara ] m. f. n. blunt ( [ yūpa ] ) Lit. TBr. i , 3 , 7 , 2 Lit. ĀpŚr. xviii , 1.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,