Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुरीष्य

पुरीष्य /purīṣya/
1) находящийся на земле
2) богатый землями
3) чрезвычайный

Adj., m./n./f.

m.sg.du.pl.
Nom.purīṣyaḥpurīṣyaupurīṣyāḥ
Gen.purīṣyasyapurīṣyayoḥpurīṣyāṇām
Dat.purīṣyāyapurīṣyābhyāmpurīṣyebhyaḥ
Instr.purīṣyeṇapurīṣyābhyāmpurīṣyaiḥ
Acc.purīṣyampurīṣyaupurīṣyān
Abl.purīṣyātpurīṣyābhyāmpurīṣyebhyaḥ
Loc.purīṣyepurīṣyayoḥpurīṣyeṣu
Voc.purīṣyapurīṣyaupurīṣyāḥ


f.sg.du.pl.
Nom.purīṣyāpurīṣyepurīṣyāḥ
Gen.purīṣyāyāḥpurīṣyayoḥpurīṣyāṇām
Dat.purīṣyāyaipurīṣyābhyāmpurīṣyābhyaḥ
Instr.purīṣyayāpurīṣyābhyāmpurīṣyābhiḥ
Acc.purīṣyāmpurīṣyepurīṣyāḥ
Abl.purīṣyāyāḥpurīṣyābhyāmpurīṣyābhyaḥ
Loc.purīṣyāyāmpurīṣyayoḥpurīṣyāsu
Voc.purīṣyepurīṣyepurīṣyāḥ


n.sg.du.pl.
Nom.purīṣyampurīṣyepurīṣyāṇi
Gen.purīṣyasyapurīṣyayoḥpurīṣyāṇām
Dat.purīṣyāyapurīṣyābhyāmpurīṣyebhyaḥ
Instr.purīṣyeṇapurīṣyābhyāmpurīṣyaiḥ
Acc.purīṣyampurīṣyepurīṣyāṇi
Abl.purīṣyātpurīṣyābhyāmpurīṣyebhyaḥ
Loc.purīṣyepurīṣyayoḥpurīṣyeṣu
Voc.purīṣyapurīṣyepurīṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 पुरीष्य [ purīṣya ] [ purīṣyá ] m. f. n. being in the , earth (said of fire) Lit. RV. Lit. TS. Lit. VS.

  rich in land Lit. ŚBr.

  excremental Lit. AitBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,