Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अङ्गराग

अङ्गराग /aṅga-rāga/ m. косметические средства (пудра, краска и т. п. )

существительное, м.р.

sg.du.pl.
Nom.aṅgarāgaḥaṅgarāgauaṅgarāgāḥ
Gen.aṅgarāgasyaaṅgarāgayoḥaṅgarāgāṇām
Dat.aṅgarāgāyaaṅgarāgābhyāmaṅgarāgebhyaḥ
Instr.aṅgarāgeṇaaṅgarāgābhyāmaṅgarāgaiḥ
Acc.aṅgarāgamaṅgarāgauaṅgarāgān
Abl.aṅgarāgātaṅgarāgābhyāmaṅgarāgebhyaḥ
Loc.aṅgarāgeaṅgarāgayoḥaṅgarāgeṣu
Voc.aṅgarāgaaṅgarāgauaṅgarāgāḥ



Monier-Williams Sanskrit-English Dictionary

  अङ्गराग [ aṅgarāga ] [ áṅga-rāga ] m. application of unguents or cosmetics to the body (especially after bathing)

   scented cosmetic.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,