Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नविन्

नविन् /navin/ состоящий из девяти

Adj., m./n./f.

m.sg.du.pl.
Nom.navīnavinaunavinaḥ
Gen.navinaḥnavinoḥnavinām
Dat.navinenavibhyāmnavibhyaḥ
Instr.navinānavibhyāmnavibhiḥ
Acc.navinamnavinaunavinaḥ
Abl.navinaḥnavibhyāmnavibhyaḥ
Loc.navininavinoḥnaviṣu
Voc.navinnavinaunavinaḥ


f.sg.du.pl.
Nom.navinīnavinyaunavinyaḥ
Gen.navinyāḥnavinyoḥnavinīnām
Dat.navinyainavinībhyāmnavinībhyaḥ
Instr.navinyānavinībhyāmnavinībhiḥ
Acc.navinīmnavinyaunavinīḥ
Abl.navinyāḥnavinībhyāmnavinībhyaḥ
Loc.navinyāmnavinyoḥnavinīṣu
Voc.navininavinyaunavinyaḥ


n.sg.du.pl.
Nom.navinavinīnavīni
Gen.navinaḥnavinoḥnavinām
Dat.navinenavibhyāmnavibhyaḥ
Instr.navinānavibhyāmnavibhiḥ
Acc.navinavinīnavīni
Abl.navinaḥnavibhyāmnavibhyaḥ
Loc.navininavinoḥnaviṣu
Voc.navin, navinavinīnavīni





Monier-Williams Sanskrit-English Dictionary
---

 नविन् [ navin ] [ navin ] m. f. n. consisting of nine Lit. Lāṭy.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,