Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सद्वृत्त

सद्वृत्त /sad-vṛtta/
1. n. правильный образ жизни
2. bah. ведущий правильный образ жизни

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sadvṛttamsadvṛttesadvṛttāni
Gen.sadvṛttasyasadvṛttayoḥsadvṛttānām
Dat.sadvṛttāyasadvṛttābhyāmsadvṛttebhyaḥ
Instr.sadvṛttenasadvṛttābhyāmsadvṛttaiḥ
Acc.sadvṛttamsadvṛttesadvṛttāni
Abl.sadvṛttātsadvṛttābhyāmsadvṛttebhyaḥ
Loc.sadvṛttesadvṛttayoḥsadvṛtteṣu
Voc.sadvṛttasadvṛttesadvṛttāni


Adj., m./n./f.

m.sg.du.pl.
Nom.sadvṛttaḥsadvṛttausadvṛttāḥ
Gen.sadvṛttasyasadvṛttayoḥsadvṛttānām
Dat.sadvṛttāyasadvṛttābhyāmsadvṛttebhyaḥ
Instr.sadvṛttenasadvṛttābhyāmsadvṛttaiḥ
Acc.sadvṛttamsadvṛttausadvṛttān
Abl.sadvṛttātsadvṛttābhyāmsadvṛttebhyaḥ
Loc.sadvṛttesadvṛttayoḥsadvṛtteṣu
Voc.sadvṛttasadvṛttausadvṛttāḥ


f.sg.du.pl.
Nom.sadvṛttāsadvṛttesadvṛttāḥ
Gen.sadvṛttāyāḥsadvṛttayoḥsadvṛttānām
Dat.sadvṛttāyaisadvṛttābhyāmsadvṛttābhyaḥ
Instr.sadvṛttayāsadvṛttābhyāmsadvṛttābhiḥ
Acc.sadvṛttāmsadvṛttesadvṛttāḥ
Abl.sadvṛttāyāḥsadvṛttābhyāmsadvṛttābhyaḥ
Loc.sadvṛttāyāmsadvṛttayoḥsadvṛttāsu
Voc.sadvṛttesadvṛttesadvṛttāḥ


n.sg.du.pl.
Nom.sadvṛttamsadvṛttesadvṛttāni
Gen.sadvṛttasyasadvṛttayoḥsadvṛttānām
Dat.sadvṛttāyasadvṛttābhyāmsadvṛttebhyaḥ
Instr.sadvṛttenasadvṛttābhyāmsadvṛttaiḥ
Acc.sadvṛttamsadvṛttesadvṛttāni
Abl.sadvṛttātsadvṛttābhyāmsadvṛttebhyaḥ
Loc.sadvṛttesadvṛttayoḥsadvṛtteṣu
Voc.sadvṛttasadvṛttesadvṛttāni





Monier-Williams Sanskrit-English Dictionary
---

  सद्वृत्त [ sadvṛtta ] [ sad-vṛtta ] n. a well-rounded shape Lit. ŚārṅgP.

   the behaviour of good men , good conduct ( [ -śālin ] mfn. or [ -stha ] mfn. " being of virtuous conduct " ) Lit. KaushUp. Lit. MBh. Lit. R.

   [ sadvṛtta ] m. f. n. well-conducted Lit. MBh. Lit. R. Lit. Gīt.

   containing beautiful metres Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,