Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रातस्त्य

प्रातस्त्य /prātastya/ утренний

Adj., m./n./f.

m.sg.du.pl.
Nom.prātastyaḥprātastyauprātastyāḥ
Gen.prātastyasyaprātastyayoḥprātastyānām
Dat.prātastyāyaprātastyābhyāmprātastyebhyaḥ
Instr.prātastyenaprātastyābhyāmprātastyaiḥ
Acc.prātastyamprātastyauprātastyān
Abl.prātastyātprātastyābhyāmprātastyebhyaḥ
Loc.prātastyeprātastyayoḥprātastyeṣu
Voc.prātastyaprātastyauprātastyāḥ


f.sg.du.pl.
Nom.prātastyāprātastyeprātastyāḥ
Gen.prātastyāyāḥprātastyayoḥprātastyānām
Dat.prātastyāyaiprātastyābhyāmprātastyābhyaḥ
Instr.prātastyayāprātastyābhyāmprātastyābhiḥ
Acc.prātastyāmprātastyeprātastyāḥ
Abl.prātastyāyāḥprātastyābhyāmprātastyābhyaḥ
Loc.prātastyāyāmprātastyayoḥprātastyāsu
Voc.prātastyeprātastyeprātastyāḥ


n.sg.du.pl.
Nom.prātastyamprātastyeprātastyāni
Gen.prātastyasyaprātastyayoḥprātastyānām
Dat.prātastyāyaprātastyābhyāmprātastyebhyaḥ
Instr.prātastyenaprātastyābhyāmprātastyaiḥ
Acc.prātastyamprātastyeprātastyāni
Abl.prātastyātprātastyābhyāmprātastyebhyaḥ
Loc.prātastyeprātastyayoḥprātastyeṣu
Voc.prātastyaprātastyeprātastyāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रातस्त्य [ prātastya ] [ prātastya ] m. f. n. matutinal Lit. Amar. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,