Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीलवन्त्

शीलवन्त् /śīlavant/
1) благонравный
2) честный
3) почтённый

Adj., m./n./f.

m.sg.du.pl.
Nom.śīlavānśīlavantauśīlavantaḥ
Gen.śīlavataḥśīlavatoḥśīlavatām
Dat.śīlavateśīlavadbhyāmśīlavadbhyaḥ
Instr.śīlavatāśīlavadbhyāmśīlavadbhiḥ
Acc.śīlavantamśīlavantauśīlavataḥ
Abl.śīlavataḥśīlavadbhyāmśīlavadbhyaḥ
Loc.śīlavatiśīlavatoḥśīlavatsu
Voc.śīlavanśīlavantauśīlavantaḥ


f.sg.du.pl.
Nom.śīlavatāśīlavateśīlavatāḥ
Gen.śīlavatāyāḥśīlavatayoḥśīlavatānām
Dat.śīlavatāyaiśīlavatābhyāmśīlavatābhyaḥ
Instr.śīlavatayāśīlavatābhyāmśīlavatābhiḥ
Acc.śīlavatāmśīlavateśīlavatāḥ
Abl.śīlavatāyāḥśīlavatābhyāmśīlavatābhyaḥ
Loc.śīlavatāyāmśīlavatayoḥśīlavatāsu
Voc.śīlavateśīlavateśīlavatāḥ


n.sg.du.pl.
Nom.śīlavatśīlavantī, śīlavatīśīlavanti
Gen.śīlavataḥśīlavatoḥśīlavatām
Dat.śīlavateśīlavadbhyāmśīlavadbhyaḥ
Instr.śīlavatāśīlavadbhyāmśīlavadbhiḥ
Acc.śīlavatśīlavantī, śīlavatīśīlavanti
Abl.śīlavataḥśīlavadbhyāmśīlavadbhyaḥ
Loc.śīlavatiśīlavatoḥśīlavatsu
Voc.śīlavatśīlavantī, śīlavatīśīlavanti





Monier-Williams Sanskrit-English Dictionary

  शीलवत् [ śīlavat ] [ śī́la-vat ] m. f. n. possessed of a good disposition or character , well-conducted , moral Lit. Mn. Lit. MBh.

   (ifc.) having the custom or practice of Lit. VarBṛS.

   [ śīlavatī f. N. of a woman Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,