Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तृणकूट

तृणकूट /tṛṇa-kūṭa/ m., n. копна травы

существительное, м.р.

sg.du.pl.
Nom.tṛṇakūṭaḥtṛṇakūṭautṛṇakūṭāḥ
Gen.tṛṇakūṭasyatṛṇakūṭayoḥtṛṇakūṭānām
Dat.tṛṇakūṭāyatṛṇakūṭābhyāmtṛṇakūṭebhyaḥ
Instr.tṛṇakūṭenatṛṇakūṭābhyāmtṛṇakūṭaiḥ
Acc.tṛṇakūṭamtṛṇakūṭautṛṇakūṭān
Abl.tṛṇakūṭāttṛṇakūṭābhyāmtṛṇakūṭebhyaḥ
Loc.tṛṇakūṭetṛṇakūṭayoḥtṛṇakūṭeṣu
Voc.tṛṇakūṭatṛṇakūṭautṛṇakūṭāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tṛṇakūṭamtṛṇakūṭetṛṇakūṭāni
Gen.tṛṇakūṭasyatṛṇakūṭayoḥtṛṇakūṭānām
Dat.tṛṇakūṭāyatṛṇakūṭābhyāmtṛṇakūṭebhyaḥ
Instr.tṛṇakūṭenatṛṇakūṭābhyāmtṛṇakūṭaiḥ
Acc.tṛṇakūṭamtṛṇakūṭetṛṇakūṭāni
Abl.tṛṇakūṭāttṛṇakūṭābhyāmtṛṇakūṭebhyaḥ
Loc.tṛṇakūṭetṛṇakūṭayoḥtṛṇakūṭeṣu
Voc.tṛṇakūṭatṛṇakūṭetṛṇakūṭāni



Monier-Williams Sanskrit-English Dictionary

---

  तृणकूट [ tṛṇakūṭa ] [ tṛ́ṇa-kūṭa ] m. n. = [ -kāṇḍa ] Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,