Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्विन

आश्विन II /āśvina/
1. относящийся к Ашвинам ; см. अश्विन् 2 ;
2. m. назв. месяца дождей

Adj., m./n./f.

m.sg.du.pl.
Nom.āśvinaḥāśvinauāśvināḥ
Gen.āśvinasyaāśvinayoḥāśvinānām
Dat.āśvināyaāśvinābhyāmāśvinebhyaḥ
Instr.āśvinenaāśvinābhyāmāśvinaiḥ
Acc.āśvinamāśvinauāśvinān
Abl.āśvinātāśvinābhyāmāśvinebhyaḥ
Loc.āśvineāśvinayoḥāśvineṣu
Voc.āśvinaāśvinauāśvināḥ


f.sg.du.pl.
Nom.āśvināāśvineāśvināḥ
Gen.āśvināyāḥāśvinayoḥāśvinānām
Dat.āśvināyaiāśvinābhyāmāśvinābhyaḥ
Instr.āśvinayāāśvinābhyāmāśvinābhiḥ
Acc.āśvināmāśvineāśvināḥ
Abl.āśvināyāḥāśvinābhyāmāśvinābhyaḥ
Loc.āśvināyāmāśvinayoḥāśvināsu
Voc.āśvineāśvineāśvināḥ


n.sg.du.pl.
Nom.āśvinamāśvineāśvināni
Gen.āśvinasyaāśvinayoḥāśvinānām
Dat.āśvināyaāśvinābhyāmāśvinebhyaḥ
Instr.āśvinenaāśvinābhyāmāśvinaiḥ
Acc.āśvinamāśvineāśvināni
Abl.āśvinātāśvinābhyāmāśvinebhyaḥ
Loc.āśvineāśvinayoḥāśvineṣu
Voc.āśvinaāśvineāśvināni




существительное, м.р.

sg.du.pl.
Nom.āśvinaḥāśvinauāśvināḥ
Gen.āśvinasyaāśvinayoḥāśvinānām
Dat.āśvināyaāśvinābhyāmāśvinebhyaḥ
Instr.āśvinenaāśvinābhyāmāśvinaiḥ
Acc.āśvinamāśvinauāśvinān
Abl.āśvinātāśvinābhyāmāśvinebhyaḥ
Loc.āśvineāśvinayoḥāśvineṣu
Voc.āśvinaāśvinauāśvināḥ



Monier-Williams Sanskrit-English Dictionary

 आश्विन [ āśvina ] [ āśviná ]2 m. f. n. ( fr. [ aśvin ] ) , belonging or devoted to the Aśvins Lit. VS. Lit. TS. Lit. ŚBr. Lit. KātyŚr. Lit. ĀśvŚr.

  m. N. of a month in the rainy season (during which the moon is near to the constellation Aśvinī)

  [ āśvinī f. N. of a kind of brick ( [ iṣṭakā ] ) Lit. ŚBr. Lit. KātyŚr.

  [ āśvina n. the Nakshatra Aśvinī Lit. VarBṛS.

  n. (also) a cup of Soma consecrated to the Aśvins, Lit. Lāṭy.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,