Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विटपिन्

विटपिन् /viṭapin/
1. ветвистый
2. m. дерево

Adj., m./n./f.

m.sg.du.pl.
Nom.viṭapīviṭapinauviṭapinaḥ
Gen.viṭapinaḥviṭapinoḥviṭapinām
Dat.viṭapineviṭapibhyāmviṭapibhyaḥ
Instr.viṭapināviṭapibhyāmviṭapibhiḥ
Acc.viṭapinamviṭapinauviṭapinaḥ
Abl.viṭapinaḥviṭapibhyāmviṭapibhyaḥ
Loc.viṭapiniviṭapinoḥviṭapiṣu
Voc.viṭapinviṭapinauviṭapinaḥ


f.sg.du.pl.
Nom.viṭapinīviṭapinyauviṭapinyaḥ
Gen.viṭapinyāḥviṭapinyoḥviṭapinīnām
Dat.viṭapinyaiviṭapinībhyāmviṭapinībhyaḥ
Instr.viṭapinyāviṭapinībhyāmviṭapinībhiḥ
Acc.viṭapinīmviṭapinyauviṭapinīḥ
Abl.viṭapinyāḥviṭapinībhyāmviṭapinībhyaḥ
Loc.viṭapinyāmviṭapinyoḥviṭapinīṣu
Voc.viṭapiniviṭapinyauviṭapinyaḥ


n.sg.du.pl.
Nom.viṭapiviṭapinīviṭapīni
Gen.viṭapinaḥviṭapinoḥviṭapinām
Dat.viṭapineviṭapibhyāmviṭapibhyaḥ
Instr.viṭapināviṭapibhyāmviṭapibhiḥ
Acc.viṭapiviṭapinīviṭapīni
Abl.viṭapinaḥviṭapibhyāmviṭapibhyaḥ
Loc.viṭapiniviṭapinoḥviṭapiṣu
Voc.viṭapin, viṭapiviṭapinīviṭapīni




существительное, м.р.

sg.du.pl.
Nom.viṭapīviṭapinauviṭapinaḥ
Gen.viṭapinaḥviṭapinoḥviṭapinām
Dat.viṭapineviṭapibhyāmviṭapibhyaḥ
Instr.viṭapināviṭapibhyāmviṭapibhiḥ
Acc.viṭapinamviṭapinauviṭapinaḥ
Abl.viṭapinaḥviṭapibhyāmviṭapibhyaḥ
Loc.viṭapiniviṭapinoḥviṭapiṣu
Voc.viṭapinviṭapinauviṭapinaḥ



Monier-Williams Sanskrit-English Dictionary

---

 विटपिन् [ viṭapin ] [ viṭapin ] m. f. n. having branches or boughs (as a tree) Lit. MBh.

  [ viṭapin ] m. a tree Lit. Kāv. Lit. Kathās. Lit. BhP. ( mc. also [ viṭapi ] , in gen. acc. pl. [ °pīnām ] and [ °pīn ] Lit. R.)

  the Indian fig-tree Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,