Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वाभिमुख

पूर्वाभिमुख /pūrvābhimukha/ (pu_rva + ab-hi. ..) обращенный к востоку

Adj., m./n./f.

m.sg.du.pl.
Nom.pūrvābhimukhaḥpūrvābhimukhaupūrvābhimukhāḥ
Gen.pūrvābhimukhasyapūrvābhimukhayoḥpūrvābhimukhāṇām
Dat.pūrvābhimukhāyapūrvābhimukhābhyāmpūrvābhimukhebhyaḥ
Instr.pūrvābhimukheṇapūrvābhimukhābhyāmpūrvābhimukhaiḥ
Acc.pūrvābhimukhampūrvābhimukhaupūrvābhimukhān
Abl.pūrvābhimukhātpūrvābhimukhābhyāmpūrvābhimukhebhyaḥ
Loc.pūrvābhimukhepūrvābhimukhayoḥpūrvābhimukheṣu
Voc.pūrvābhimukhapūrvābhimukhaupūrvābhimukhāḥ


f.sg.du.pl.
Nom.pūrvābhimukhāpūrvābhimukhepūrvābhimukhāḥ
Gen.pūrvābhimukhāyāḥpūrvābhimukhayoḥpūrvābhimukhāṇām
Dat.pūrvābhimukhāyaipūrvābhimukhābhyāmpūrvābhimukhābhyaḥ
Instr.pūrvābhimukhayāpūrvābhimukhābhyāmpūrvābhimukhābhiḥ
Acc.pūrvābhimukhāmpūrvābhimukhepūrvābhimukhāḥ
Abl.pūrvābhimukhāyāḥpūrvābhimukhābhyāmpūrvābhimukhābhyaḥ
Loc.pūrvābhimukhāyāmpūrvābhimukhayoḥpūrvābhimukhāsu
Voc.pūrvābhimukhepūrvābhimukhepūrvābhimukhāḥ


n.sg.du.pl.
Nom.pūrvābhimukhampūrvābhimukhepūrvābhimukhāṇi
Gen.pūrvābhimukhasyapūrvābhimukhayoḥpūrvābhimukhāṇām
Dat.pūrvābhimukhāyapūrvābhimukhābhyāmpūrvābhimukhebhyaḥ
Instr.pūrvābhimukheṇapūrvābhimukhābhyāmpūrvābhimukhaiḥ
Acc.pūrvābhimukhampūrvābhimukhepūrvābhimukhāṇi
Abl.pūrvābhimukhātpūrvābhimukhābhyāmpūrvābhimukhebhyaḥ
Loc.pūrvābhimukhepūrvābhimukhayoḥpūrvābhimukheṣu
Voc.pūrvābhimukhapūrvābhimukhepūrvābhimukhāṇi





Monier-Williams Sanskrit-English Dictionary

---

  पूर्वाभिमुख [ pūrvābhimukha ] [ pūrvābhimukha ] m. f. n. turned or flowing towards the east (as rivers) Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,