Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महारष्ट्री

महारष्ट्री /mahā-raṣṭrī/ f. пракрит махараштри

sg.du.pl.
Nom.mahārāṣṭrīmahārāṣṭryaumahārāṣṭryaḥ
Gen.mahārāṣṭryāḥmahārāṣṭryoḥmahārāṣṭrīṇām
Dat.mahārāṣṭryaimahārāṣṭrībhyāmmahārāṣṭrībhyaḥ
Instr.mahārāṣṭryāmahārāṣṭrībhyāmmahārāṣṭrībhiḥ
Acc.mahārāṣṭrīmmahārāṣṭryaumahārāṣṭrīḥ
Abl.mahārāṣṭryāḥmahārāṣṭrībhyāmmahārāṣṭrībhyaḥ
Loc.mahārāṣṭryāmmahārāṣṭryoḥmahārāṣṭrīṣu
Voc.mahārāṣṭrimahārāṣṭryaumahārāṣṭryaḥ



Monier-Williams Sanskrit-English Dictionary

   [ mahārāṣṭrī ] f. ( scil. [ bhāṣā ] ) the Marāṭhī or Mahratta language Lit. Sāh.

   a species of culinary plant Lit. L.

   Commelina Salicifolia Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,