Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रश्नाख्यान

प्रश्नाख्यान /praśnākhyāna/ (/praśna + āk-hyāna/) n., da., dv. вопрос и ответ

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.praśnākhyānampraśnākhyānepraśnākhyānāni
Gen.praśnākhyānasyapraśnākhyānayoḥpraśnākhyānānām
Dat.praśnākhyānāyapraśnākhyānābhyāmpraśnākhyānebhyaḥ
Instr.praśnākhyānenapraśnākhyānābhyāmpraśnākhyānaiḥ
Acc.praśnākhyānampraśnākhyānepraśnākhyānāni
Abl.praśnākhyānātpraśnākhyānābhyāmpraśnākhyānebhyaḥ
Loc.praśnākhyānepraśnākhyānayoḥpraśnākhyāneṣu
Voc.praśnākhyānapraśnākhyānepraśnākhyānāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रश्नाख्यान [ praśnākhyāna ] [ praśnā́khyāna ] n. du. question and answer Lit. Kāś. on Lit. Pāṇ. 2-3 , 28.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,