Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यातर्

यातर् I /yātar/
1. идущий; едущий
2. m. возница

Adj., m./n./f.

m.sg.du.pl.
Nom.yātāyātārauyātāraḥ
Gen.yātuḥyātroḥyātṝṇām
Dat.yātreyātṛbhyāmyātṛbhyaḥ
Instr.yātrāyātṛbhyāmyātṛbhiḥ
Acc.yātāramyātārauyātṝn
Abl.yātuḥyātṛbhyāmyātṛbhyaḥ
Loc.yātariyātroḥyātṛṣu
Voc.yātaḥyātārauyātāraḥ


f.sg.du.pl.
Nom.yātrīyātryauyātryaḥ
Gen.yātryāḥyātryoḥyātrīṇām
Dat.yātryaiyātrībhyāmyātrībhyaḥ
Instr.yātryāyātrībhyāmyātrībhiḥ
Acc.yātrīmyātryauyātrīḥ
Abl.yātryāḥyātrībhyāmyātrībhyaḥ
Loc.yātryāmyātryoḥyātrīṣu
Voc.yātriyātryauyātryaḥ


n.sg.du.pl.
Nom.yātṛyātṛṇīyātṝṇi
Gen.yātṛṇaḥyātṛṇoḥyātṝṇām
Dat.yātṛṇeyātṛbhyāmyātṛbhyaḥ
Instr.yātṛṇāyātṛbhyāmyātṛbhiḥ
Acc.yātṛyātṛṇīyātṝṇi
Abl.yātṛṇaḥyātṛbhyāmyātṛbhyaḥ
Loc.yātṛṇiyātṛṇoḥyātṛṣu
Voc.yātṛyātṛṇīyātṝṇi




существительное, м.р.

sg.du.pl.
Nom.yātāyātārauyātāraḥ
Gen.yātuḥyātroḥyātṝṇām
Dat.yātreyātṛbhyāmyātṛbhyaḥ
Instr.yātrāyātṛbhyāmyātṛbhiḥ
Acc.yātāramyātārauyātṝn
Abl.yātuḥyātṛbhyāmyātṛbhyaḥ
Loc.yātariyātroḥyātṛṣu
Voc.yātaḥyātārauyātāraḥ



Monier-Williams Sanskrit-English Dictionary

 यातृ [ yātṛ ] [ yā́tṛ ]1 m. f. n. going , travelling , marching , being on a journey Lit. RV.

  going for , seeking Lit. ib.

  (ifc.) going to or in , riding on Lit. MBh. Lit. Hariv.

  [ yātṛ m. a charioteer (?) Lit. RV. i , 70 , 11

  ( [ yātṛ́ ] ) , an avenger (?) Lit. RV. i , 32 , 14 (= [ hantṛ ] Lit. Sāy.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,