Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कण्ठ्य

कण्ठ्य /kaṇṭhya/
1) находящийся на шее или в горле
2) фон. гортанный, фарингальный

Adj., m./n./f.

m.sg.du.pl.
Nom.kaṇṭhyaḥkaṇṭhyaukaṇṭhyāḥ
Gen.kaṇṭhyasyakaṇṭhyayoḥkaṇṭhyānām
Dat.kaṇṭhyāyakaṇṭhyābhyāmkaṇṭhyebhyaḥ
Instr.kaṇṭhyenakaṇṭhyābhyāmkaṇṭhyaiḥ
Acc.kaṇṭhyamkaṇṭhyaukaṇṭhyān
Abl.kaṇṭhyātkaṇṭhyābhyāmkaṇṭhyebhyaḥ
Loc.kaṇṭhyekaṇṭhyayoḥkaṇṭhyeṣu
Voc.kaṇṭhyakaṇṭhyaukaṇṭhyāḥ


f.sg.du.pl.
Nom.kaṇṭhyākaṇṭhyekaṇṭhyāḥ
Gen.kaṇṭhyāyāḥkaṇṭhyayoḥkaṇṭhyānām
Dat.kaṇṭhyāyaikaṇṭhyābhyāmkaṇṭhyābhyaḥ
Instr.kaṇṭhyayākaṇṭhyābhyāmkaṇṭhyābhiḥ
Acc.kaṇṭhyāmkaṇṭhyekaṇṭhyāḥ
Abl.kaṇṭhyāyāḥkaṇṭhyābhyāmkaṇṭhyābhyaḥ
Loc.kaṇṭhyāyāmkaṇṭhyayoḥkaṇṭhyāsu
Voc.kaṇṭhyekaṇṭhyekaṇṭhyāḥ


n.sg.du.pl.
Nom.kaṇṭhyamkaṇṭhyekaṇṭhyāni
Gen.kaṇṭhyasyakaṇṭhyayoḥkaṇṭhyānām
Dat.kaṇṭhyāyakaṇṭhyābhyāmkaṇṭhyebhyaḥ
Instr.kaṇṭhyenakaṇṭhyābhyāmkaṇṭhyaiḥ
Acc.kaṇṭhyamkaṇṭhyekaṇṭhyāni
Abl.kaṇṭhyātkaṇṭhyābhyāmkaṇṭhyebhyaḥ
Loc.kaṇṭhyekaṇṭhyayoḥkaṇṭhyeṣu
Voc.kaṇṭhyakaṇṭhyekaṇṭhyāni





Monier-Williams Sanskrit-English Dictionary

 कण्ठ्य [ kaṇṭhya ] [ káṇṭhya m. f. n. being at or in the throat Lit. VS. xxxix , 9 Lit. Suśr. ii , 130 , 13

  suitable to the throat Lit. Suśr.

  belonging to the throat , pronounced from the throat , guttural as sounds ; they are , according to the Prātiśākhyas , [ a ] , [ ā ] , [ h ] , and the Jihvāmūlīya ( or Visarjanīya ) according to the Comm. on Lit. Pāṇ. 1-1 , 9 , [ a ] , [ ā ] , [ k ] , [ kh ] , [ g ] , [ gh ] , [ ṅ and [ h ] ; according to Lit. Vop. also [ e ] )

  clear, evident, Lit. Jain.

  [ kaṇṭhya m. a guttural sound or letter Lit. PārGṛ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,