Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिनय

अभिनय /abhinaya/ m.
1) мимика
2) театральное представление

существительное, м.р.

sg.du.pl.
Nom.abhinayaḥabhinayauabhinayāḥ
Gen.abhinayasyaabhinayayoḥabhinayānām
Dat.abhinayāyaabhinayābhyāmabhinayebhyaḥ
Instr.abhinayenaabhinayābhyāmabhinayaiḥ
Acc.abhinayamabhinayauabhinayān
Abl.abhinayātabhinayābhyāmabhinayebhyaḥ
Loc.abhinayeabhinayayoḥabhinayeṣu
Voc.abhinayaabhinayauabhinayāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिनय [ abhinaya ] [ abhi-naya ] m. (indication of a passion or purpose by look , gesture , ) acting , dramatic action (expressive of sentiment)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,