Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वज्ञता

सर्वज्ञता /sarva-jñatā/ f. всеведение, всезнание

sg.du.pl.
Nom.sarvajñatāsarvajñatesarvajñatāḥ
Gen.sarvajñatāyāḥsarvajñatayoḥsarvajñatānām
Dat.sarvajñatāyaisarvajñatābhyāmsarvajñatābhyaḥ
Instr.sarvajñatayāsarvajñatābhyāmsarvajñatābhiḥ
Acc.sarvajñatāmsarvajñatesarvajñatāḥ
Abl.sarvajñatāyāḥsarvajñatābhyāmsarvajñatābhyaḥ
Loc.sarvajñatāyāmsarvajñatayoḥsarvajñatāsu
Voc.sarvajñatesarvajñatesarvajñatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   सर्वज्ञता [ sarvajñatā ] [ sárva-jña--tā ] f. ( Lit. MBh. Lit. Kathās.) omniscience

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,