Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गुणमय

गुणमय /guṇamaya/
1) добродетельный
2) волокнистый

Adj., m./n./f.

m.sg.du.pl.
Nom.guṇamayaḥguṇamayauguṇamayāḥ
Gen.guṇamayasyaguṇamayayoḥguṇamayānām
Dat.guṇamayāyaguṇamayābhyāmguṇamayebhyaḥ
Instr.guṇamayenaguṇamayābhyāmguṇamayaiḥ
Acc.guṇamayamguṇamayauguṇamayān
Abl.guṇamayātguṇamayābhyāmguṇamayebhyaḥ
Loc.guṇamayeguṇamayayoḥguṇamayeṣu
Voc.guṇamayaguṇamayauguṇamayāḥ


f.sg.du.pl.
Nom.guṇamayāguṇamayeguṇamayāḥ
Gen.guṇamayāyāḥguṇamayayoḥguṇamayānām
Dat.guṇamayāyaiguṇamayābhyāmguṇamayābhyaḥ
Instr.guṇamayayāguṇamayābhyāmguṇamayābhiḥ
Acc.guṇamayāmguṇamayeguṇamayāḥ
Abl.guṇamayāyāḥguṇamayābhyāmguṇamayābhyaḥ
Loc.guṇamayāyāmguṇamayayoḥguṇamayāsu
Voc.guṇamayeguṇamayeguṇamayāḥ


n.sg.du.pl.
Nom.guṇamayamguṇamayeguṇamayāni
Gen.guṇamayasyaguṇamayayoḥguṇamayānām
Dat.guṇamayāyaguṇamayābhyāmguṇamayebhyaḥ
Instr.guṇamayenaguṇamayābhyāmguṇamayaiḥ
Acc.guṇamayamguṇamayeguṇamayāni
Abl.guṇamayātguṇamayābhyāmguṇamayebhyaḥ
Loc.guṇamayeguṇamayayoḥguṇamayeṣu
Voc.guṇamayaguṇamayeguṇamayāni





Monier-Williams Sanskrit-English Dictionary
---

  गुणमय [ guṇamaya ] [ guṇá-maya ] m. f. n. " consisting of single threads " and " formed by or possessing merits " Lit. MBh. i , 6546 Lit. ŚārṅgP.

   produced by or consisting of the three constituent properties of Prakṛiti , resting on them or containing them Lit. MBh. xiv , 1327 Lit. Bhag. vii Lit. BhP. i , iii.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,