Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाद्य

पाद्य /pādya/
1. относящийся к ноге
2. n. вода для омовения ног какого-л. уважаемого человека

Adj., m./n./f.

m.sg.du.pl.
Nom.pādyaḥpādyaupādyāḥ
Gen.pādyasyapādyayoḥpādyānām
Dat.pādyāyapādyābhyāmpādyebhyaḥ
Instr.pādyenapādyābhyāmpādyaiḥ
Acc.pādyampādyaupādyān
Abl.pādyātpādyābhyāmpādyebhyaḥ
Loc.pādyepādyayoḥpādyeṣu
Voc.pādyapādyaupādyāḥ


f.sg.du.pl.
Nom.pādyāpādyepādyāḥ
Gen.pādyāyāḥpādyayoḥpādyānām
Dat.pādyāyaipādyābhyāmpādyābhyaḥ
Instr.pādyayāpādyābhyāmpādyābhiḥ
Acc.pādyāmpādyepādyāḥ
Abl.pādyāyāḥpādyābhyāmpādyābhyaḥ
Loc.pādyāyāmpādyayoḥpādyāsu
Voc.pādyepādyepādyāḥ


n.sg.du.pl.
Nom.pādyampādyepādyāni
Gen.pādyasyapādyayoḥpādyānām
Dat.pādyāyapādyābhyāmpādyebhyaḥ
Instr.pādyenapādyābhyāmpādyaiḥ
Acc.pādyampādyepādyāni
Abl.pādyātpādyābhyāmpādyebhyaḥ
Loc.pādyepādyayoḥpādyeṣu
Voc.pādyapādyepādyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pādyampādyepādyāni
Gen.pādyasyapādyayoḥpādyānām
Dat.pādyāyapādyābhyāmpādyebhyaḥ
Instr.pādyenapādyābhyāmpādyaiḥ
Acc.pādyampādyepādyāni
Abl.pādyātpādyābhyāmpādyebhyaḥ
Loc.pādyepādyayoḥpādyeṣu
Voc.pādyapādyepādyāni



Monier-Williams Sanskrit-English Dictionary
---

 पाद्य [ pādya ] [ pā́dya ] m. f. n. relating or belonging to the foot Lit. Br. Lit. ŚrS. ( n. with or sc. [ udaka ] , water used for washing the feet Lit. ib. )

   amounting to a quarter of anything Lit. Śulbas.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,