Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशुद्ध

विशुद्ध /viśuddha/
1.
1) очищенный
2) безупречный
2. n. магический круг на теле

Adj., m./n./f.

m.sg.du.pl.
Nom.viśuddhaḥviśuddhauviśuddhāḥ
Gen.viśuddhasyaviśuddhayoḥviśuddhānām
Dat.viśuddhāyaviśuddhābhyāmviśuddhebhyaḥ
Instr.viśuddhenaviśuddhābhyāmviśuddhaiḥ
Acc.viśuddhamviśuddhauviśuddhān
Abl.viśuddhātviśuddhābhyāmviśuddhebhyaḥ
Loc.viśuddheviśuddhayoḥviśuddheṣu
Voc.viśuddhaviśuddhauviśuddhāḥ


f.sg.du.pl.
Nom.viśuddhāviśuddheviśuddhāḥ
Gen.viśuddhāyāḥviśuddhayoḥviśuddhānām
Dat.viśuddhāyaiviśuddhābhyāmviśuddhābhyaḥ
Instr.viśuddhayāviśuddhābhyāmviśuddhābhiḥ
Acc.viśuddhāmviśuddheviśuddhāḥ
Abl.viśuddhāyāḥviśuddhābhyāmviśuddhābhyaḥ
Loc.viśuddhāyāmviśuddhayoḥviśuddhāsu
Voc.viśuddheviśuddheviśuddhāḥ


n.sg.du.pl.
Nom.viśuddhamviśuddheviśuddhāni
Gen.viśuddhasyaviśuddhayoḥviśuddhānām
Dat.viśuddhāyaviśuddhābhyāmviśuddhebhyaḥ
Instr.viśuddhenaviśuddhābhyāmviśuddhaiḥ
Acc.viśuddhamviśuddheviśuddhāni
Abl.viśuddhātviśuddhābhyāmviśuddhebhyaḥ
Loc.viśuddheviśuddhayoḥviśuddheṣu
Voc.viśuddhaviśuddheviśuddhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viśuddhamviśuddheviśuddhāni
Gen.viśuddhasyaviśuddhayoḥviśuddhānām
Dat.viśuddhāyaviśuddhābhyāmviśuddhebhyaḥ
Instr.viśuddhenaviśuddhābhyāmviśuddhaiḥ
Acc.viśuddhamviśuddheviśuddhāni
Abl.viśuddhātviśuddhābhyāmviśuddhebhyaḥ
Loc.viśuddheviśuddhayoḥviśuddheṣu
Voc.viśuddhaviśuddheviśuddhāni



Monier-Williams Sanskrit-English Dictionary
---

 विशुद्ध [ viśuddha ] [ vi-śuddha ] m. f. n. completely cleansed or purified (also in a ritual sense) , clean , clear , pure (lit.and fig.) Lit. Mn. Lit. MBh.

  free from vice , virtuous , honest Lit. MBh. Lit. Kāv.

  brilliantly white (as teeth) Lit. Ṛitus.

  thoroughly settled or established or fixed or determined or ascertained Lit. ib.

  (ifc.) one who has gone through or thoroughly completed ( [ upadeśa-v ] ) Lit. Mālav.

  cleared i .e. exhausted , empty (as a treasury) Lit. Rājat.

  (in alg.) subtracted Lit. Gol.

  [ viśuddha ] n. a kind of mystical circle in the body ( cf. [ cakra ] and [ vi-śuddhi-c ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,