Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इषुध्या

इषुध्या /iṣudhyā/ f. мольба, просьба

sg.du.pl.
Nom.iṣudhyāiṣudhyeiṣudhyāḥ
Gen.iṣudhyāyāḥiṣudhyayoḥiṣudhyānām
Dat.iṣudhyāyaiiṣudhyābhyāmiṣudhyābhyaḥ
Instr.iṣudhyayāiṣudhyābhyāmiṣudhyābhiḥ
Acc.iṣudhyāmiṣudhyeiṣudhyāḥ
Abl.iṣudhyāyāḥiṣudhyābhyāmiṣudhyābhyaḥ
Loc.iṣudhyāyāmiṣudhyayoḥiṣudhyāsu
Voc.iṣudhyeiṣudhyeiṣudhyāḥ



Monier-Williams Sanskrit-English Dictionary

 इषुध्या [ iṣudhyā ] [ iṣudhyā́ f. imploring , request Lit. RV. i , 122 , 1.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,