Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवज्ञान

अवज्ञान /avajñāna/ n. см. अवज्ञा

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avajñānamavajñāneavajñānāni
Gen.avajñānasyaavajñānayoḥavajñānānām
Dat.avajñānāyaavajñānābhyāmavajñānebhyaḥ
Instr.avajñānenaavajñānābhyāmavajñānaiḥ
Acc.avajñānamavajñāneavajñānāni
Abl.avajñānātavajñānābhyāmavajñānebhyaḥ
Loc.avajñāneavajñānayoḥavajñāneṣu
Voc.avajñānaavajñāneavajñānāni



Monier-Williams Sanskrit-English Dictionary

 अवज्ञान [ avajñāna ] [ ava-jñāna ] n. ( Lit. Pāṇ. 3-3 , 55) = 2. [ ava-jñā ] Lit. Ragh. i , 79 Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,