Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

केशव

केशव /keśava/
1.
1) длинноволосый
2) пышноволосый
3) курчавый
2. m. nom. pr. эпитет Кришны; см. कृष्ण 2 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.keśavaḥkeśavaukeśavāḥ
Gen.keśavasyakeśavayoḥkeśavānām
Dat.keśavāyakeśavābhyāmkeśavebhyaḥ
Instr.keśavenakeśavābhyāmkeśavaiḥ
Acc.keśavamkeśavaukeśavān
Abl.keśavātkeśavābhyāmkeśavebhyaḥ
Loc.keśavekeśavayoḥkeśaveṣu
Voc.keśavakeśavaukeśavāḥ


f.sg.du.pl.
Nom.keśavākeśavekeśavāḥ
Gen.keśavāyāḥkeśavayoḥkeśavānām
Dat.keśavāyaikeśavābhyāmkeśavābhyaḥ
Instr.keśavayākeśavābhyāmkeśavābhiḥ
Acc.keśavāmkeśavekeśavāḥ
Abl.keśavāyāḥkeśavābhyāmkeśavābhyaḥ
Loc.keśavāyāmkeśavayoḥkeśavāsu
Voc.keśavekeśavekeśavāḥ


n.sg.du.pl.
Nom.keśavamkeśavekeśavāni
Gen.keśavasyakeśavayoḥkeśavānām
Dat.keśavāyakeśavābhyāmkeśavebhyaḥ
Instr.keśavenakeśavābhyāmkeśavaiḥ
Acc.keśavamkeśavekeśavāni
Abl.keśavātkeśavābhyāmkeśavebhyaḥ
Loc.keśavekeśavayoḥkeśaveṣu
Voc.keśavakeśavekeśavāni




существительное, м.р.

sg.du.pl.
Nom.keśavaḥkeśavaukeśavāḥ
Gen.keśavasyakeśavayoḥkeśavānām
Dat.keśavāyakeśavābhyāmkeśavebhyaḥ
Instr.keśavenakeśavābhyāmkeśavaiḥ
Acc.keśavamkeśavaukeśavān
Abl.keśavātkeśavābhyāmkeśavebhyaḥ
Loc.keśavekeśavayoḥkeśaveṣu
Voc.keśavakeśavaukeśavāḥ



Monier-Williams Sanskrit-English Dictionary
---

 केशव [ keśava ] [ keśavá m. f. n. ( Lit. Pāṇ. 5-2 , 109) having long or much or handsome hair Lit. AV. viii , 6 , 23 Lit. ŚBr. Lit. KātyŚr.

  [ keśava m. N. of Vishṇu or Kṛishṇa Lit. MBh. Lit. Hariv. Lit. R.

  (hence) of the month Mārgaśīrsha Lit. VarBṛS. cv , 14

  Rottleria tinctoria Lit. L.

  N. of the author of a lexicon called Kalpa-dru

  of the author of the Dvaita-pariśishṭa

  of the father of Govinda and Rucikara

  of the father of Brāhma and uncle of Maheśvara

  of the son of Viśva-dhara and brother of Kari-nātha

  of the father of Vopa-deva.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,