Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ह्रस्व

ह्रस्व /hrasva/
1.
1) короткий
2) маленький
3) близкий
4) слабый, тихий (о звуке)
2. m. грам. краткий гласный

Adj., m./n./f.

m.sg.du.pl.
Nom.hrasvaḥhrasvauhrasvāḥ
Gen.hrasvasyahrasvayoḥhrasvānām
Dat.hrasvāyahrasvābhyāmhrasvebhyaḥ
Instr.hrasvenahrasvābhyāmhrasvaiḥ
Acc.hrasvamhrasvauhrasvān
Abl.hrasvāthrasvābhyāmhrasvebhyaḥ
Loc.hrasvehrasvayoḥhrasveṣu
Voc.hrasvahrasvauhrasvāḥ


f.sg.du.pl.
Nom.hrasvāhrasvehrasvāḥ
Gen.hrasvāyāḥhrasvayoḥhrasvānām
Dat.hrasvāyaihrasvābhyāmhrasvābhyaḥ
Instr.hrasvayāhrasvābhyāmhrasvābhiḥ
Acc.hrasvāmhrasvehrasvāḥ
Abl.hrasvāyāḥhrasvābhyāmhrasvābhyaḥ
Loc.hrasvāyāmhrasvayoḥhrasvāsu
Voc.hrasvehrasvehrasvāḥ


n.sg.du.pl.
Nom.hrasvamhrasvehrasvāni
Gen.hrasvasyahrasvayoḥhrasvānām
Dat.hrasvāyahrasvābhyāmhrasvebhyaḥ
Instr.hrasvenahrasvābhyāmhrasvaiḥ
Acc.hrasvamhrasvehrasvāni
Abl.hrasvāthrasvābhyāmhrasvebhyaḥ
Loc.hrasvehrasvayoḥhrasveṣu
Voc.hrasvahrasvehrasvāni




существительное, м.р.

sg.du.pl.
Nom.hrasvaḥhrasvauhrasvāḥ
Gen.hrasvasyahrasvayoḥhrasvānām
Dat.hrasvāyahrasvābhyāmhrasvebhyaḥ
Instr.hrasvenahrasvābhyāmhrasvaiḥ
Acc.hrasvamhrasvauhrasvān
Abl.hrasvāthrasvābhyāmhrasvebhyaḥ
Loc.hrasvehrasvayoḥhrasveṣu
Voc.hrasvahrasvauhrasvāḥ



Monier-Williams Sanskrit-English Dictionary
---

 ह्रस्व [ hrasva ] [ hrasvá ] m. f. n. short , small , dwarfish , little , low (as an entrance) , weak (as a voice) Lit. VS.

  unimportant , insignificant Lit. BhP.

  less by (abl.) Lit. Car.

  prosodically or metrically short ( as opp. to [ dīrgha ] ; cf. [ laghu ] ) Lit. ŚrS. Lit. RPrāt. Lit. Pāṇ.

  [ hrasva ] m. a dwarf. Lit. W.

  a short vowel Lit. Prāt.

  N. of Yama Lit. L.

  [ hrasvā ] f. a female dwarf Lit. MW.

  [ hrasva ] m. N. of various plants ( Phaseolus Trilobus ; = [ nāga-balā ] and [ bhūmi-jambū ] ) Lit. L.

  of a Sāman Lit. ĀrshBr.

  n. a kind of vegetable Lit. L.

  green or black sulphate of iron Lit. L.

  a partic. short measure Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,