Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जहित

जहित /jahita/
1) одинокий
2) несчастный

Adj., m./n./f.

m.sg.du.pl.
Nom.jahitaḥjahitaujahitāḥ
Gen.jahitasyajahitayoḥjahitānām
Dat.jahitāyajahitābhyāmjahitebhyaḥ
Instr.jahitenajahitābhyāmjahitaiḥ
Acc.jahitamjahitaujahitān
Abl.jahitātjahitābhyāmjahitebhyaḥ
Loc.jahitejahitayoḥjahiteṣu
Voc.jahitajahitaujahitāḥ


f.sg.du.pl.
Nom.jahitājahitejahitāḥ
Gen.jahitāyāḥjahitayoḥjahitānām
Dat.jahitāyaijahitābhyāmjahitābhyaḥ
Instr.jahitayājahitābhyāmjahitābhiḥ
Acc.jahitāmjahitejahitāḥ
Abl.jahitāyāḥjahitābhyāmjahitābhyaḥ
Loc.jahitāyāmjahitayoḥjahitāsu
Voc.jahitejahitejahitāḥ


n.sg.du.pl.
Nom.jahitamjahitejahitāni
Gen.jahitasyajahitayoḥjahitānām
Dat.jahitāyajahitābhyāmjahitebhyaḥ
Instr.jahitenajahitābhyāmjahitaiḥ
Acc.jahitamjahitejahitāni
Abl.jahitātjahitābhyāmjahitebhyaḥ
Loc.jahitejahitayoḥjahiteṣu
Voc.jahitajahitejahitāni





Monier-Williams Sanskrit-English Dictionary
---

 जहित [ jahita ] [ jahitá ] m. f. n. ( Jaina Prākṛit (jadha) ) abandoned , poor Lit. RV. i , 116 , 10 ; iv , 30 , 19 ; viii , 5 , 22

  cf. [ pra- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,