Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजभृत्य

राजभृत्य /rāja-bhṛtya/ m. см. राजसेवक

существительное, м.р.

sg.du.pl.
Nom.rājabhṛtyaḥrājabhṛtyaurājabhṛtyāḥ
Gen.rājabhṛtyasyarājabhṛtyayoḥrājabhṛtyānām
Dat.rājabhṛtyāyarājabhṛtyābhyāmrājabhṛtyebhyaḥ
Instr.rājabhṛtyenarājabhṛtyābhyāmrājabhṛtyaiḥ
Acc.rājabhṛtyamrājabhṛtyaurājabhṛtyān
Abl.rājabhṛtyātrājabhṛtyābhyāmrājabhṛtyebhyaḥ
Loc.rājabhṛtyerājabhṛtyayoḥrājabhṛtyeṣu
Voc.rājabhṛtyarājabhṛtyaurājabhṛtyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  राजभृत्य [ rājabhṛtya ] [ rāja-bhṛtya ] m. a king's servant , royal servant or minister Lit. R. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,