Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थ्य

अर्थ्य /arthya/
1) целесообразный
2) богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.arthyaḥarthyauarthyāḥ
Gen.arthyasyaarthyayoḥarthyānām
Dat.arthyāyaarthyābhyāmarthyebhyaḥ
Instr.arthyenaarthyābhyāmarthyaiḥ
Acc.arthyamarthyauarthyān
Abl.arthyātarthyābhyāmarthyebhyaḥ
Loc.arthyearthyayoḥarthyeṣu
Voc.arthyaarthyauarthyāḥ


f.sg.du.pl.
Nom.arthyāarthyearthyāḥ
Gen.arthyāyāḥarthyayoḥarthyānām
Dat.arthyāyaiarthyābhyāmarthyābhyaḥ
Instr.arthyayāarthyābhyāmarthyābhiḥ
Acc.arthyāmarthyearthyāḥ
Abl.arthyāyāḥarthyābhyāmarthyābhyaḥ
Loc.arthyāyāmarthyayoḥarthyāsu
Voc.arthyearthyearthyāḥ


n.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.





Monier-Williams Sanskrit-English Dictionary

 अर्थ्य [ arthya ] [ arthya m. f. ( [ ā ] Lit. Pāṇ. 4-4 , 92) n. = [ arthanīya ] q.v. Lit. L.

  proper , fit Lit. R. Lit. Ragh. Lit. Kum.

  rich Lit. Pañcat. Lit. Kathās.

  intelligent , wise Lit. L.

  = [ dhruva ] Lit. L.

  [ arthya n. red chalk Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,