Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभूत

प्रभूत /prabhūta/ (pp. от प्रभू )
1) многочисленный
2) богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.prabhūtaḥprabhūtauprabhūtāḥ
Gen.prabhūtasyaprabhūtayoḥprabhūtānām
Dat.prabhūtāyaprabhūtābhyāmprabhūtebhyaḥ
Instr.prabhūtenaprabhūtābhyāmprabhūtaiḥ
Acc.prabhūtamprabhūtauprabhūtān
Abl.prabhūtātprabhūtābhyāmprabhūtebhyaḥ
Loc.prabhūteprabhūtayoḥprabhūteṣu
Voc.prabhūtaprabhūtauprabhūtāḥ


f.sg.du.pl.
Nom.prabhūtāprabhūteprabhūtāḥ
Gen.prabhūtāyāḥprabhūtayoḥprabhūtānām
Dat.prabhūtāyaiprabhūtābhyāmprabhūtābhyaḥ
Instr.prabhūtayāprabhūtābhyāmprabhūtābhiḥ
Acc.prabhūtāmprabhūteprabhūtāḥ
Abl.prabhūtāyāḥprabhūtābhyāmprabhūtābhyaḥ
Loc.prabhūtāyāmprabhūtayoḥprabhūtāsu
Voc.prabhūteprabhūteprabhūtāḥ


n.sg.du.pl.
Nom.prabhūtamprabhūteprabhūtāni
Gen.prabhūtasyaprabhūtayoḥprabhūtānām
Dat.prabhūtāyaprabhūtābhyāmprabhūtebhyaḥ
Instr.prabhūtenaprabhūtābhyāmprabhūtaiḥ
Acc.prabhūtamprabhūteprabhūtāni
Abl.prabhūtātprabhūtābhyāmprabhūtebhyaḥ
Loc.prabhūteprabhūtayoḥprabhūteṣu
Voc.prabhūtaprabhūteprabhūtāni





Monier-Williams Sanskrit-English Dictionary
---

 प्रभूत [ prabhūta ] [ prá-bhūta ] m. f. n. come forth , risen , appeared

  (ifc.) become , transformed into Lit. Daś.

  abundant , much , numerous , considerable , high , great Lit. ŚBr. (compar. [ -tara ] Lit. Pañcat. ; superl. [ -tama ] Lit. Daś.)

  abounding in (comp.) Lit. R.

  able to (inf.) Lit. Sāh.

  governed , presided over Lit. W.

  mature , perfect Lit. ib.

  [ prabhūta ] m. a class of deities in the 6th Manvantara Lit. Hariv. (v.l. [ pra-sūta ] )

  n. (in phil.) a great or primary element (= [ mahā-bhūta ] ) Lit. Sāṃkhyak.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,