Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आबद्ध

आबद्ध /ābaddha/ (pp. от आबन्ध् ) связанный; соединённый

Adj., m./n./f.

m.sg.du.pl.
Nom.ābaddhaḥābaddhauābaddhāḥ
Gen.ābaddhasyaābaddhayoḥābaddhānām
Dat.ābaddhāyaābaddhābhyāmābaddhebhyaḥ
Instr.ābaddhenaābaddhābhyāmābaddhaiḥ
Acc.ābaddhamābaddhauābaddhān
Abl.ābaddhātābaddhābhyāmābaddhebhyaḥ
Loc.ābaddheābaddhayoḥābaddheṣu
Voc.ābaddhaābaddhauābaddhāḥ


f.sg.du.pl.
Nom.ābaddhāābaddheābaddhāḥ
Gen.ābaddhāyāḥābaddhayoḥābaddhānām
Dat.ābaddhāyaiābaddhābhyāmābaddhābhyaḥ
Instr.ābaddhayāābaddhābhyāmābaddhābhiḥ
Acc.ābaddhāmābaddheābaddhāḥ
Abl.ābaddhāyāḥābaddhābhyāmābaddhābhyaḥ
Loc.ābaddhāyāmābaddhayoḥābaddhāsu
Voc.ābaddheābaddheābaddhāḥ


n.sg.du.pl.
Nom.ābaddhamābaddheābaddhāni
Gen.ābaddhasyaābaddhayoḥābaddhānām
Dat.ābaddhāyaābaddhābhyāmābaddhebhyaḥ
Instr.ābaddhenaābaddhābhyāmābaddhaiḥ
Acc.ābaddhamābaddheābaddhāni
Abl.ābaddhātābaddhābhyāmābaddhebhyaḥ
Loc.ābaddheābaddhayoḥābaddheṣu
Voc.ābaddhaābaddheābaddhāni





Monier-Williams Sanskrit-English Dictionary

 आबद्ध [ ābaddha ] [ ā-baddha ] m. f. n. tied on , bound

  joined

  fixed , effected , produced , shown ( cf. the comps.)

  [ ābaddha m. affection Lit. L.

  n. binding fastly , a binding , a yoke Lit. L.

  an ornament , cloth Lit. ŚāṅkhGr. ii , 1 , 25 ( Lit. L. [ as ] , m.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,