Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाहित

वाहित /vāhita/
1.
1) пройденный
2) придерживаемый
2. n. тяжёлая ноша; бремя

Adj., m./n./f.

m.sg.du.pl.
Nom.vāhitaḥvāhitauvāhitāḥ
Gen.vāhitasyavāhitayoḥvāhitānām
Dat.vāhitāyavāhitābhyāmvāhitebhyaḥ
Instr.vāhitenavāhitābhyāmvāhitaiḥ
Acc.vāhitamvāhitauvāhitān
Abl.vāhitātvāhitābhyāmvāhitebhyaḥ
Loc.vāhitevāhitayoḥvāhiteṣu
Voc.vāhitavāhitauvāhitāḥ


f.sg.du.pl.
Nom.vāhitāvāhitevāhitāḥ
Gen.vāhitāyāḥvāhitayoḥvāhitānām
Dat.vāhitāyaivāhitābhyāmvāhitābhyaḥ
Instr.vāhitayāvāhitābhyāmvāhitābhiḥ
Acc.vāhitāmvāhitevāhitāḥ
Abl.vāhitāyāḥvāhitābhyāmvāhitābhyaḥ
Loc.vāhitāyāmvāhitayoḥvāhitāsu
Voc.vāhitevāhitevāhitāḥ


n.sg.du.pl.
Nom.vāhitamvāhitevāhitāni
Gen.vāhitasyavāhitayoḥvāhitānām
Dat.vāhitāyavāhitābhyāmvāhitebhyaḥ
Instr.vāhitenavāhitābhyāmvāhitaiḥ
Acc.vāhitamvāhitevāhitāni
Abl.vāhitātvāhitābhyāmvāhitebhyaḥ
Loc.vāhitevāhitayoḥvāhiteṣu
Voc.vāhitavāhitevāhitāni





Monier-Williams Sanskrit-English Dictionary
---

 वाहित [ vāhita ] [ vāhita ]2 m. f. n. ( for 1. see col.1) caused to be borne or conveyed Lit. R.

  (ifc.) urged on , driven , actuated by Lit. Ragh.

  given , administered (as medicine) Lit. Bhpr.

  taken in , deceived Lit. Pañcat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,