Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रुतवन्त्

श्रुतवन्त् /śrutavant/
1) услышавший, наслышанный
2) искушённый в священном знании

Adj., m./n./f.

m.sg.du.pl.
Nom.śrutavānśrutavantauśrutavantaḥ
Gen.śrutavataḥśrutavatoḥśrutavatām
Dat.śrutavateśrutavadbhyāmśrutavadbhyaḥ
Instr.śrutavatāśrutavadbhyāmśrutavadbhiḥ
Acc.śrutavantamśrutavantauśrutavataḥ
Abl.śrutavataḥśrutavadbhyāmśrutavadbhyaḥ
Loc.śrutavatiśrutavatoḥśrutavatsu
Voc.śrutavanśrutavantauśrutavantaḥ


f.sg.du.pl.
Nom.śrutavatāśrutavateśrutavatāḥ
Gen.śrutavatāyāḥśrutavatayoḥśrutavatānām
Dat.śrutavatāyaiśrutavatābhyāmśrutavatābhyaḥ
Instr.śrutavatayāśrutavatābhyāmśrutavatābhiḥ
Acc.śrutavatāmśrutavateśrutavatāḥ
Abl.śrutavatāyāḥśrutavatābhyāmśrutavatābhyaḥ
Loc.śrutavatāyāmśrutavatayoḥśrutavatāsu
Voc.śrutavateśrutavateśrutavatāḥ


n.sg.du.pl.
Nom.śrutavatśrutavantī, śrutavatīśrutavanti
Gen.śrutavataḥśrutavatoḥśrutavatām
Dat.śrutavateśrutavadbhyāmśrutavadbhyaḥ
Instr.śrutavatāśrutavadbhyāmśrutavadbhiḥ
Acc.śrutavatśrutavantī, śrutavatīśrutavanti
Abl.śrutavataḥśrutavadbhyāmśrutavadbhyaḥ
Loc.śrutavatiśrutavatoḥśrutavatsu
Voc.śrutavatśrutavantī, śrutavatīśrutavanti





Monier-Williams Sanskrit-English Dictionary

  श्रुतवत् [ śrutavat ] [ śrutá-vat ] m. f. n. one who has heard Lit. Kāv. Lit. Hit.

   possessing (sacred) knowledge , learned , pious Lit. MBh. Lit. Kāv.

   connected with or founded on knowledge Lit. BhP.

   [ śrutavat m. N. of a son of Somâpi Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,