Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मघवत्त्व

मघवत्त्व /maghavattva/ n. щедрость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.maghavattvammaghavattvemaghavattvāni
Gen.maghavattvasyamaghavattvayoḥmaghavattvānām
Dat.maghavattvāyamaghavattvābhyāmmaghavattvebhyaḥ
Instr.maghavattvenamaghavattvābhyāmmaghavattvaiḥ
Acc.maghavattvammaghavattvemaghavattvāni
Abl.maghavattvātmaghavattvābhyāmmaghavattvebhyaḥ
Loc.maghavattvemaghavattvayoḥmaghavattveṣu
Voc.maghavattvamaghavattvemaghavattvāni



Monier-Williams Sanskrit-English Dictionary

---

   मघवत्त्व [ maghavattva ] [ maghá-vat-tvá ] n. liberality , munificence Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,