Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पवित्रारोहण

पवित्रारोहण /pavitrārohaṇa/ (/pavitra + ārohaṇa/) n.
1) обвязывание священным шнуром
2) назв. летнего праздника в честь богини Дурги, во время к-рого жрец обвязывает её статую священным шнуром

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pavitrārohaṇampavitrārohaṇepavitrārohaṇāni
Gen.pavitrārohaṇasyapavitrārohaṇayoḥpavitrārohaṇānām
Dat.pavitrārohaṇāyapavitrārohaṇābhyāmpavitrārohaṇebhyaḥ
Instr.pavitrārohaṇenapavitrārohaṇābhyāmpavitrārohaṇaiḥ
Acc.pavitrārohaṇampavitrārohaṇepavitrārohaṇāni
Abl.pavitrārohaṇātpavitrārohaṇābhyāmpavitrārohaṇebhyaḥ
Loc.pavitrārohaṇepavitrārohaṇayoḥpavitrārohaṇeṣu
Voc.pavitrārohaṇapavitrārohaṇepavitrārohaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  पवित्रारोहण [ pavitrārohaṇa ] [ pavitrārohaṇa ] n. investing with the sacred thread ( cf. [ °ropaṇa ] ) , N. of a festival in honour of Durgā on the 8th day of the light half of Śrāvaṇa or Ashāḍha Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,