Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जवन

जवन /javana/
1.
1) понуждающий
2) быстрый, поспешный
2. n.
1) понуждение
2) см. जव 2

Adj., m./n./f.

m.sg.du.pl.
Nom.javanaḥjavanaujavanāḥ
Gen.javanasyajavanayoḥjavanānām
Dat.javanāyajavanābhyāmjavanebhyaḥ
Instr.javanenajavanābhyāmjavanaiḥ
Acc.javanamjavanaujavanān
Abl.javanātjavanābhyāmjavanebhyaḥ
Loc.javanejavanayoḥjavaneṣu
Voc.javanajavanaujavanāḥ


f.sg.du.pl.
Nom.javanījavanyaujavanyaḥ
Gen.javanyāḥjavanyoḥjavanīnām
Dat.javanyaijavanībhyāmjavanībhyaḥ
Instr.javanyājavanībhyāmjavanībhiḥ
Acc.javanīmjavanyaujavanīḥ
Abl.javanyāḥjavanībhyāmjavanībhyaḥ
Loc.javanyāmjavanyoḥjavanīṣu
Voc.javanijavanyaujavanyaḥ


n.sg.du.pl.
Nom.javanamjavanejavanāni
Gen.javanasyajavanayoḥjavanānām
Dat.javanāyajavanābhyāmjavanebhyaḥ
Instr.javanenajavanābhyāmjavanaiḥ
Acc.javanamjavanejavanāni
Abl.javanātjavanābhyāmjavanebhyaḥ
Loc.javanejavanayoḥjavaneṣu
Voc.javanajavanejavanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.javanamjavanejavanāni
Gen.javanasyajavanayoḥjavanānām
Dat.javanāyajavanābhyāmjavanebhyaḥ
Instr.javanenajavanābhyāmjavanaiḥ
Acc.javanamjavanejavanāni
Abl.javanātjavanābhyāmjavanebhyaḥ
Loc.javanejavanayoḥjavaneṣu
Voc.javanajavanejavanāni



Monier-Williams Sanskrit-English Dictionary
---

 जवन [ javana ] [ jávana ] m. f. n. (g. [ dṛḍhādi ] ; oxyt. Lit. Pāṇ. 3-2 , 150) quick , swift , fleet Lit. RV. i , 51 , 2 Lit. ŚvetUp. iii , 19 Lit. MBh.

  [ javana ] m. a fleet horse Lit. L.

  a kind of deer Lit. L.

  N. of one of Skanda's attendants Lit. MBh. ix , 2577

  pl. for [ yav ] q.v. Lit. Kshitîś.

  n. speed , velocity Lit. PārGṛ. i , 17 Lit. ŚāṅkhGṛ. Lit. MBh. iv , 1414

  [ javanī ] f. a curtain , screen Lit. L.

  [ javana ] n. N. of a plant Lit. L.

  cf. [ dhī-jáv ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,