Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्यप्रभ

सूर्यप्रभ /sūrya-prabha/ см. सूर्यतेजस्

Adj., m./n./f.

m.sg.du.pl.
Nom.sūryaprabhaḥsūryaprabhausūryaprabhāḥ
Gen.sūryaprabhasyasūryaprabhayoḥsūryaprabhāṇām
Dat.sūryaprabhāyasūryaprabhābhyāmsūryaprabhebhyaḥ
Instr.sūryaprabheṇasūryaprabhābhyāmsūryaprabhaiḥ
Acc.sūryaprabhamsūryaprabhausūryaprabhān
Abl.sūryaprabhātsūryaprabhābhyāmsūryaprabhebhyaḥ
Loc.sūryaprabhesūryaprabhayoḥsūryaprabheṣu
Voc.sūryaprabhasūryaprabhausūryaprabhāḥ


f.sg.du.pl.
Nom.sūryaprabhāsūryaprabhesūryaprabhāḥ
Gen.sūryaprabhāyāḥsūryaprabhayoḥsūryaprabhāṇām
Dat.sūryaprabhāyaisūryaprabhābhyāmsūryaprabhābhyaḥ
Instr.sūryaprabhayāsūryaprabhābhyāmsūryaprabhābhiḥ
Acc.sūryaprabhāmsūryaprabhesūryaprabhāḥ
Abl.sūryaprabhāyāḥsūryaprabhābhyāmsūryaprabhābhyaḥ
Loc.sūryaprabhāyāmsūryaprabhayoḥsūryaprabhāsu
Voc.sūryaprabhesūryaprabhesūryaprabhāḥ


n.sg.du.pl.
Nom.sūryaprabhamsūryaprabhesūryaprabhāṇi
Gen.sūryaprabhasyasūryaprabhayoḥsūryaprabhāṇām
Dat.sūryaprabhāyasūryaprabhābhyāmsūryaprabhebhyaḥ
Instr.sūryaprabheṇasūryaprabhābhyāmsūryaprabhaiḥ
Acc.sūryaprabhamsūryaprabhesūryaprabhāṇi
Abl.sūryaprabhātsūryaprabhābhyāmsūryaprabhebhyaḥ
Loc.sūryaprabhesūryaprabhayoḥsūryaprabheṣu
Voc.sūryaprabhasūryaprabhesūryaprabhāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सूर्यप्रभ [ sūryaprabha ] [ sū́rya-prabha ] m. f. n. bright as the sun

   [ sūryaprabha ] m. a kind of Samādhi Lit. Kāraṇḍ.

   N. of the palace of Lakshmaṇā (wife of Kṛishṇa) Lit. Hariv.

   of a serpent-demon Lit. Buddh.

   of a Bodhi-sattva Lit. ib.

   of various kings Lit. Kathās. Lit. Cat.

   m. of the king after whom the 8th Lambaka of the Kathā-sarit-sāgara is called ( [ -tā ] f. ) Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,