Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिवभक्त

शिवभक्त /śiva-bhakta/ m. поклонник бога Шивы; см. शिव 2 1)

существительное, м.р.

sg.du.pl.
Nom.śivabhaktaḥśivabhaktauśivabhaktāḥ
Gen.śivabhaktasyaśivabhaktayoḥśivabhaktānām
Dat.śivabhaktāyaśivabhaktābhyāmśivabhaktebhyaḥ
Instr.śivabhaktenaśivabhaktābhyāmśivabhaktaiḥ
Acc.śivabhaktamśivabhaktauśivabhaktān
Abl.śivabhaktātśivabhaktābhyāmśivabhaktebhyaḥ
Loc.śivabhakteśivabhaktayoḥśivabhakteṣu
Voc.śivabhaktaśivabhaktauśivabhaktāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शिवभक्त [ śivabhakta ] [ śivá-bhakta ] m. " devoted to Śiva " , a Śaiva Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,