Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभीषण

विभीषण /vibhīṣaṇa/
1. ужасный, страшный
2. m. nom. pr. брат Раваны, царь Ланки; см. रावण , लङ्का

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhīṣaṇaḥvibhīṣaṇauvibhīṣaṇāḥ
Gen.vibhīṣaṇasyavibhīṣaṇayoḥvibhīṣaṇānām
Dat.vibhīṣaṇāyavibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Instr.vibhīṣaṇenavibhīṣaṇābhyāmvibhīṣaṇaiḥ
Acc.vibhīṣaṇamvibhīṣaṇauvibhīṣaṇān
Abl.vibhīṣaṇātvibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Loc.vibhīṣaṇevibhīṣaṇayoḥvibhīṣaṇeṣu
Voc.vibhīṣaṇavibhīṣaṇauvibhīṣaṇāḥ


f.sg.du.pl.
Nom.vibhīṣaṇāvibhīṣaṇevibhīṣaṇāḥ
Gen.vibhīṣaṇāyāḥvibhīṣaṇayoḥvibhīṣaṇānām
Dat.vibhīṣaṇāyaivibhīṣaṇābhyāmvibhīṣaṇābhyaḥ
Instr.vibhīṣaṇayāvibhīṣaṇābhyāmvibhīṣaṇābhiḥ
Acc.vibhīṣaṇāmvibhīṣaṇevibhīṣaṇāḥ
Abl.vibhīṣaṇāyāḥvibhīṣaṇābhyāmvibhīṣaṇābhyaḥ
Loc.vibhīṣaṇāyāmvibhīṣaṇayoḥvibhīṣaṇāsu
Voc.vibhīṣaṇevibhīṣaṇevibhīṣaṇāḥ


n.sg.du.pl.
Nom.vibhīṣaṇamvibhīṣaṇevibhīṣaṇāni
Gen.vibhīṣaṇasyavibhīṣaṇayoḥvibhīṣaṇānām
Dat.vibhīṣaṇāyavibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Instr.vibhīṣaṇenavibhīṣaṇābhyāmvibhīṣaṇaiḥ
Acc.vibhīṣaṇamvibhīṣaṇevibhīṣaṇāni
Abl.vibhīṣaṇātvibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Loc.vibhīṣaṇevibhīṣaṇayoḥvibhīṣaṇeṣu
Voc.vibhīṣaṇavibhīṣaṇevibhīṣaṇāni




существительное, м.р.

sg.du.pl.
Nom.vibhīṣaṇaḥvibhīṣaṇauvibhīṣaṇāḥ
Gen.vibhīṣaṇasyavibhīṣaṇayoḥvibhīṣaṇānām
Dat.vibhīṣaṇāyavibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Instr.vibhīṣaṇenavibhīṣaṇābhyāmvibhīṣaṇaiḥ
Acc.vibhīṣaṇamvibhīṣaṇauvibhīṣaṇān
Abl.vibhīṣaṇātvibhīṣaṇābhyāmvibhīṣaṇebhyaḥ
Loc.vibhīṣaṇevibhīṣaṇayoḥvibhīṣaṇeṣu
Voc.vibhīṣaṇavibhīṣaṇauvibhīṣaṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

 विभीषण [ vibhīṣaṇa ] [ vi-bhī́ṣaṇa ] m. f. n. terrifying , fearful , horrible Lit. RV.

  bullying or blustering (as language) Lit. MW.

  [ vibhīṣaṇa ] m. miscarriage , abortion Lit. MBh.

  Amphidonax Karka Lit. L.

  N. of a brother of Rāvaṇa (his other brothers were Kubera ( by a different mother ) and Kumbha-karṇa ; both Rāvaṇa and Vibhīshaṇa are said to have propitiated Brahmā by their penances , so that the god granted them both boons , and the boon chosen by Vibhīshaṇa was that he should never , even in the greatest calamity , stoop to any mean action ; hence he is represented in the Rāmāyaṇa as endeavouring to counteract the malice of his brother Rāvaṇa , in consequence of which he was so ill-treated by him that , leaving Laṅkā , he joined Rāma , by whom , after the death of Rāvaṇa , Vibhīshaṇa was placed on the throne of Laṅkā) Lit. MBh. Lit. Hariv. Lit. R.

  of two kings of Kaśmīra (the sons of Go-narda and Rāvaṇa) Lit. Rājat. i , 192 (in later times Vibhīshaṇa appears to have been used as a general N. of the kings of Laṅkā)

  N. of an author Lit. Cat.

  [ vibhīṣaṇā ] f. N. of one of the Mātṛis attending on Skanda Lit. MBh.

  [ vibhīṣaṇa ] n. the act or a means of terrifying , terror , intimidation Lit. MBh.

  N. of the 11th Muhūrta Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,