Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्वग

अध्वग /adhva-ga/
1. путешествующий
2. m. путешественник, странник

Adj., m./n./f.

m.sg.du.pl.
Nom.adhvagaḥadhvagauadhvagāḥ
Gen.adhvagasyaadhvagayoḥadhvagānām
Dat.adhvagāyaadhvagābhyāmadhvagebhyaḥ
Instr.adhvagenaadhvagābhyāmadhvagaiḥ
Acc.adhvagamadhvagauadhvagān
Abl.adhvagātadhvagābhyāmadhvagebhyaḥ
Loc.adhvageadhvagayoḥadhvageṣu
Voc.adhvagaadhvagauadhvagāḥ


f.sg.du.pl.
Nom.adhvagāadhvageadhvagāḥ
Gen.adhvagāyāḥadhvagayoḥadhvagānām
Dat.adhvagāyaiadhvagābhyāmadhvagābhyaḥ
Instr.adhvagayāadhvagābhyāmadhvagābhiḥ
Acc.adhvagāmadhvageadhvagāḥ
Abl.adhvagāyāḥadhvagābhyāmadhvagābhyaḥ
Loc.adhvagāyāmadhvagayoḥadhvagāsu
Voc.adhvageadhvageadhvagāḥ


n.sg.du.pl.
Nom.adhvagamadhvageadhvagāni
Gen.adhvagasyaadhvagayoḥadhvagānām
Dat.adhvagāyaadhvagābhyāmadhvagebhyaḥ
Instr.adhvagenaadhvagābhyāmadhvagaiḥ
Acc.adhvagamadhvageadhvagāni
Abl.adhvagātadhvagābhyāmadhvagebhyaḥ
Loc.adhvageadhvagayoḥadhvageṣu
Voc.adhvagaadhvageadhvagāni




существительное, м.р.

sg.du.pl.
Nom.adhvagaḥadhvagauadhvagāḥ
Gen.adhvagasyaadhvagayoḥadhvagānām
Dat.adhvagāyaadhvagābhyāmadhvagebhyaḥ
Instr.adhvagenaadhvagābhyāmadhvagaiḥ
Acc.adhvagamadhvagauadhvagān
Abl.adhvagātadhvagābhyāmadhvagebhyaḥ
Loc.adhvageadhvagayoḥadhvageṣu
Voc.adhvagaadhvagauadhvagāḥ



Monier-Williams Sanskrit-English Dictionary

  अध्वग [ adhvaga ] [ adhva- ] m. f. n. road-going , travelling

   [ adhvaga m. a traveller

   a camel , a mule

   [ adhvagā f. the river Ganges.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,