Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविक्षुब्ध

अविक्षुब्ध /avikṣubdha/
1) нерасстроенный
2) нерастёрянный

Adj., m./n./f.

m.sg.du.pl.
Nom.avikṣubdhaḥavikṣubdhauavikṣubdhāḥ
Gen.avikṣubdhasyaavikṣubdhayoḥavikṣubdhānām
Dat.avikṣubdhāyaavikṣubdhābhyāmavikṣubdhebhyaḥ
Instr.avikṣubdhenaavikṣubdhābhyāmavikṣubdhaiḥ
Acc.avikṣubdhamavikṣubdhauavikṣubdhān
Abl.avikṣubdhātavikṣubdhābhyāmavikṣubdhebhyaḥ
Loc.avikṣubdheavikṣubdhayoḥavikṣubdheṣu
Voc.avikṣubdhaavikṣubdhauavikṣubdhāḥ


f.sg.du.pl.
Nom.avikṣubdhāavikṣubdheavikṣubdhāḥ
Gen.avikṣubdhāyāḥavikṣubdhayoḥavikṣubdhānām
Dat.avikṣubdhāyaiavikṣubdhābhyāmavikṣubdhābhyaḥ
Instr.avikṣubdhayāavikṣubdhābhyāmavikṣubdhābhiḥ
Acc.avikṣubdhāmavikṣubdheavikṣubdhāḥ
Abl.avikṣubdhāyāḥavikṣubdhābhyāmavikṣubdhābhyaḥ
Loc.avikṣubdhāyāmavikṣubdhayoḥavikṣubdhāsu
Voc.avikṣubdheavikṣubdheavikṣubdhāḥ


n.sg.du.pl.
Nom.avikṣubdhamavikṣubdheavikṣubdhāni
Gen.avikṣubdhasyaavikṣubdhayoḥavikṣubdhānām
Dat.avikṣubdhāyaavikṣubdhābhyāmavikṣubdhebhyaḥ
Instr.avikṣubdhenaavikṣubdhābhyāmavikṣubdhaiḥ
Acc.avikṣubdhamavikṣubdheavikṣubdhāni
Abl.avikṣubdhātavikṣubdhābhyāmavikṣubdhebhyaḥ
Loc.avikṣubdheavikṣubdhayoḥavikṣubdheṣu
Voc.avikṣubdhaavikṣubdheavikṣubdhāni





Monier-Williams Sanskrit-English Dictionary

अविक्षुब्ध [ avikṣubdha ] [ á-vikṣubdha ] m. f. n. undisturbed (as a sacrifice) Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,