Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुवनद्वय

भुवनद्वय /bhuvana-dvaya/ n. два мира (небо и земля)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhuvanadvayambhuvanadvayebhuvanadvayāni
Gen.bhuvanadvayasyabhuvanadvayayoḥbhuvanadvayānām
Dat.bhuvanadvayāyabhuvanadvayābhyāmbhuvanadvayebhyaḥ
Instr.bhuvanadvayenabhuvanadvayābhyāmbhuvanadvayaiḥ
Acc.bhuvanadvayambhuvanadvayebhuvanadvayāni
Abl.bhuvanadvayātbhuvanadvayābhyāmbhuvanadvayebhyaḥ
Loc.bhuvanadvayebhuvanadvayayoḥbhuvanadvayeṣu
Voc.bhuvanadvayabhuvanadvayebhuvanadvayāni



Monier-Williams Sanskrit-English Dictionary

---

  भुवनद्वय [ bhuvanadvaya ] [ bhúvana-dvaya ] n. the two worlds (heaven and earth) Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,